This page has not been fully proofread.

124
 
मधुराविजये
"" विशालं च
 
यन्ति । तथा च सामुद्रिककारा:
 
ललाटकं
 

 
तुङ्गनासं शूरपण्डितलक्षणम् । तालुजिह्वाधरोष्ठानि सप्तरक्तं पदं
श्रियः " "
 
"
 
कराक्षिहनुनासिकं दीर्घं यस्य च लक्ष्मीवान्
 
पद्मनेत्राभे स पुमान् राजलक्षण: इत्यादि । कादम्बर्यां
 
चक्रवतिलक्षणेषूर्णामेवमवर्णयत्
 
"(
 
पश्यास्य कुमारस्य
 
गर्भसंपीडनवग़ादपरिस्फुटावयवशोभस्यापि माहात्म्यमाविर्भावयन्ति चक्र
तिचिह्नानि । तथाहि अस्य सन्ध्यांशुरक्तबालशशिकलाकारे ललाट
पट्टे नलिननालभङ्गतन्तुतन्वीयमूर्णा परिस्फुरति " इति ।
 
कुलकम् ।
 
लक्षणं तूक्तम ॥
 
-
 
"(
 

 
"
 
66
 
औज्ज्वल्यं नयनानन्दकारित्वं कथ्यते बुधैः
निरवोचन् । तदस्मिन् कुमारे वर्ण्यते -
 
देव पश्य
 
,
 
अव्याजसौन्दर्यगुणाभिरामं
कुमारमालोकयतश्चिराय ।
नृपस्य निष्पन्ददृशो मुहूर्त
मानन्दबाष्पोऽभवदन्तरायः ॥
 
नेत्रे च
 
बाणोऽपि
 
(6
 
"1 31 11
 
अव्याजमिति ॥ अव्याज़: अकृत्रिमः नैसर्गिक न तु भूष
णादिभिराहार्यः । सौन्दर्यम् मनोज्ञता स एव गुण गुणविशेष:
अङ्गप्रत्यङ्गकानां यस्सन्निवेशो यथोचितम् । सुश्लिष्टसन्धिबन्धस्स्या
त्तत्सौन्दर्यमुदीर्यते " इत्येतल्लक्षणलक्षितः । तेन अभिरामम् मनोज्ञम्
लोकाह्लादकम् । कुमारम् बालकम् । चिराय चिरकालम् । 'चिराय
चिररात्राय चिरस्याद्याश्चरार्थकाः' इत्यमरः । आलोकयतः पश्यतः
सादरमित्यर्थः । अतएव निर्गतः स्पन्दः किंचिच्चलनमपि याभ्यां
ते निष्पन्दे निर्निमेषे दृशौ दृष्टी नेत्रे यस्य तथोक्तस्य ।
राज्ञः आनन्दपारवश्यमनुभवत इत्यर्थ: । मुहूर्तम् अल्पकालम् । आनन्द
 
नृपस्य
 
इत्यभियुक्ता