This page has not been fully proofread.

द्वितीय सर्गः
 
ऊर्णा
 
ऊर्णेति ॥ ऊर्णा भ्रुवोरन्तरा स्थित आवर्तः ।
मेषादिलोम्नि स्यादावर्ते चान्तरा भ्रुवो: ' इत्यमरः । तया
नाथवान् परतन्त्र सहित इत्यर्थः । आयतः दीर्घः विस्तृतः 'दीर्घ
 
सनाथः
 
"
 
}
 
मायतम् इत्यमरः । फालपट्ट ललाटपीठम् ललाटप्रदेश इत्यर्थः ।
 
"
 
पट्टः पेषणपाषाणे व्रणादीनां च बन्धने । चतुष्पथे च राजादि
शासनान्तरपीठयोः' इति मेदिनी । स यस्य तथोक्तम् । तथाभूतम् ।
उन्निद्राः विकसिताः पद्मानां छदाः दलानि 'दलं पर्णं छदः पुमान्
इत्यमरः । ते तथोक्ताः । तद्वत् दीर्घाणि आयतानि लोचनानि
' लोचनं नयनं नेत्रम् इत्यमरः । तानि यस्य तथाभूतम् । ताम्रः
 
"
 
,
 
" ओष्ठा
 
स यस्य
 
तथाभू
 
(
 
लोहितः अधरः अनूर्ध्व: अधस्थितः 'अधरस्तु पुमानोष्ठे हीनेऽनूर्ध्वं
च वाच्यवत् ' इति मेदिनी । ओष्ठः रदनच्छदः दन्तवासः
धरौ तु रदनच्छदौ दशनवाससी' इत्यमरः ।
तम् । समा सदृशा नतोन्नताभ्यां विहीना एकाकारेण स्थितेति
यावत् । सर्वसाधुसमानेषु समं स्यादभिधेयवत्' इति विश्वः ।
तुङ्गा उन्नता च ' तुङ्गः पुंनागनगयोर्बुधे स्यादुन्नतेऽन्यवत् ' इति हैमः ।
तादृक् नासा नासिका यस्य तथोक्तम् । तथाविधाम् । मुग्धम् सुन्द
रम् मनोहरम् सर्वजनाह्लादकमित्यर्थः । 'मुग्धसुन्दरमूढयोः' इति
विश्वः । स्मितम् मन्दहास : ईषद्धसनम् । तस्य लक्षणं त्वेवमुक्तम्
" ईषद्विकसितैर्दन्तैः कटाक्षैस्सौष्ठवान्वितैः । आलक्षितद्विजद्वारमुत्त
मानां स्मितं भवेत् " इति । तदेव अङ्कम् चिह्नम् यस्य तथा
भूतम् । सुन्दरमन्दस्मितैक विज्ञायमानमित्यर्थः । तादृशम् मुखम्
आननम । उद्वहन्तम् धरन्तम् । विवहत्युद्वहति चोद्वाहे
 
"
 

 
इति
 
"
 
9
 
"
 
"
 
"}
 
128
 
,
 
भट्टमल्ल आह तथापि दधाति वहतीत्यर्थे धरत्युद्वहतीत्यपि ' इति
 
" रक्तोत्पलकलिकाकारमुद्रहतीव
 
क्रियानिघण्टौ वीरभूपालः । अतएत
 
चास्याधररुचकम
 
इति कादम्बरी । अत्र शिशौ वर्णितानि लक्ष
णानि चक्रवर्ती महापुरुषो विद्वान् महाशूरश्वायं भविष्यतीति कथ