This page has not been fully proofread.

F
 
120
 
त्रिषु ' इति नानार्थरत्नमाला ।
अगेरौणादिकः उलिः । अतएव
 
मधुराविजये
 
ताश्च ता अङ्गलयश्च तथोक्ताः ।
'कृदिकारादक्तिन: ' इति ङीषो
 
(
 
विकल्पः । अङ्गलिः करशाखायां कर्णिकायां गजस्य च' इति
 
हैमः । ताभिः दर्शनीयौ द्रष्टुमहौ मनोहरावित्यर्थः ।
 
कृत्य
 
सुजातो
 

 
तृच' श्रेति दृशेरनीयर् । शोभनम् जातम् ज़नि: ययोः
शुभावही पाण गुल्फाधःप्रदेशौ पादयोः पश्चाद्भागौ ।
धरन्तम् ।
वहतीत्येतत्स्यन्दने प्रापणे वृतौ " इति
 
वहन्तम्
 
भट्टमल्ल ।
 
शास्त्रे सामुद्रे र्वेषामेषां सफलमेवमुक्तम् "जलजन्त्वादिके भाग्य " मित्या
दिना । पद्ममत्स्यादिरेखाभिः भाग्यवान् भवति । चक्रादिभिः प्राभवं
भवति । ध्वज़च्छत्राभ्यां राजा भवति इति । शङ्खचक्रध्वजरेखाणां
तु विशिष्य सर्वविद्यावेत्तृत्वमेधावित्वे फले निर्दिष्टे हरगौरीसामुद्रिके ।
मत्स्यरेखायाश्च तस्मिन्नेव ग्रन्थे विशिष्य कर्मसिद्धिबहुपुत्त्रत्वादयः
फलत्वेन निर्दिष्टाः
कर्मसिद्धिश्च जायते ।
 
इत्यादिना । सुपार्पिण
श्लिष्टाङ्गली रुचिरताम्र
इति । इत्थमेव रघुवंशे
 
-
 
यस्य मीनसमा रेखा
 
धनाढयस्तु स विज्ञेयो बहुपुत्वो न संशयः "
 
त्वादेरपि वराहमिहिरः फलमेवमाह
 
.
 
-
 
"(
 
नखौ सुपाण... चरणौ मनुजेश्वरस्य
 
रघुं कालिदासोऽपि – "ते रेखाव्वजकुलिशातपत्र चिह्नं सम्राजश्वरण
 
"
 
युगं प्रसादलभ्यम् इत्याह ।
 
वर्णयन्ती वक्षस्थलश्रियं प्रस्तौति -
 
6
 
• अर्हे
 
कारणान्तरजन्मा विष्णुरेवायं शिशुरिति महाभाग्यवत्त्वं तस्मिन्
 
काले कलावण्यसुरान्तकस्य
प्रकाशयन्तीमवतारमन्यम् ।
अचञ्चलश्रीतटिदभ्रलेखां
 
श्रीवत्समुद्रामुरसा दधानम् ॥
 
11
 
29