This page has not been fully proofread.

मधुराविजये
 
"
 
-
 
(
 
गेहशब्दप्रयोगः । यथाह वामनः - कर्णावतंसश्रवणकुण्डलशिरश्शेखरेषु
कर्णादिनिर्देशस्सन्निधेः' इति । मुहुः पुनःपुन: क्षणक्षणमित्यर्थ: । उज्ज़ि
हानैः परित्यज्य वहिर्गछ। उत्पूर्वात् 'ओहाक् त्यागे' इत्यस्मा
चचानश् । महसाम् तेजसान मह उत्सवतेजसो:' इति सुधा ।
प्ररोहै: अङ्करैः तत्सदृशैः तदानीमेव जातैः नूतनैस्तेजोभिरित्यर्थः ।
निवार्यमाणम् आच्छाद्यमानम् बहिर्यथा न प्रकाशते तथा समन्ता
त्परिवेष्टयमानम् 'वृज् आवरणे' इति चुरादिण्यन्तात्कर्मणि लट
इशानच् । कुमारस्य तेजोऽङ्करा मुहुर्मुहुरुत्पद्यमाना अरिष्टगेहे न
मनुः । तमन्तर्धाय बहिरपि जग्मुरिति वर्णनात्कविप्रौढोक्तिसिद्धाति
शयोक्तिरियम् । साचासंबन्धे संबन्धरूपा ॥
 
118
 

 
कुमारस्य मुष्टिवारणं प्रस्तौति
 
-
 
मुहुर्मुहुः पल्लवपाटलेन
मुष्टीकृतेन द्वितयेन पाण्योः ।
अरातिलक्ष्मीकचसंचयाना
 
माकर्षशिक्षामिव शीलयन्तम् ॥
 
मुहुर्मुहुरिति ॥ पल्लवौ क़िसलयौ तद्वत् पाटलेन लोहितेन
'पल्लवोऽस्त्री किसलयम्' इत्यमरः । मुहुर्मुहुः पुनःपुनः अनेकवार
मित्यर्थः । 'नित्यवीप्सयोः' इति नित्यायें द्विवचनम् । यां क्रियाम्
कर्ता प्राधान्येनानुपरमन् करोति तन्नित्यमिति वृत्तिः । अमुष्टी
सुष्टी कृतम् मुष्टीकृतम् । तेन गृहीतमुष्टिनेत्यर्थः । अभूततद्भावे
चित्रः । च्चौ चेति दीर्घः । ऊर्यादिच्चिडाच' चेति गतिसंज्ञा ।
कुगतिप्रादय इति समासः । पाण्योः हस्तयोः 'पाणिश्शमश्शयो हस्त
इत्यमरमाला । द्वौ अवयवौ अस्य द्वितयम् द्वयम् । 'संख्या अव
यत्रे तयप् इति तयप् । तेन द्वाभ्यां पणिभ्यामित्यर्थः ।
 
}
 

 
(
 
11
 
27