This page has not been fully proofread.

मधुराविजये
 

 
यवनानाम् । वन्द्यः प्रग्रहाः बन्धनशालाः तत्स्थाः स्त्रिय इत्यर्थः ।
• प्रग्रहोपग्रही वन्द्या मित्यमरः । तासाम्, निवहः समूहः समूह
निवह्व्यूह्संदोहविसरव्रजाः' इत्यमरः । तस्मै । दातुमिति क्रियामपेक्ष्य
संप्रदाने चतुर्थी । अवकाशम् स्वीयं स्थानम् । दातुम् अर्पयितुम्
तदधीनं कर्तुम् तेषां स्थानं तत्र कल्पवितुमिति यावत् । इवेति
संभावनायाम् । काराः बन्धनालया । त एव गृहाः निवासभूमयः
 
' कारा स्याद्वन्धनालयः इत्यमरः । तेभ्यः । अपादाने
 
पञ्चमी ।
 
114
 
"
 
,
 
विगतानि शृङ्खलानि लोहरज्जव: याभ्यः तथोक्ताः । शृङ्खलं
पुंस्कटीकाञ्चचां लोहरज्ज़ौ च बन्धने' इत्यमरः । तादृश्यस्सन्त्यः ।
तूर्णम् सत्वरम् । क्रियाविशेषणमेतत् । 'सत्वरं चपलं तूर्ण ' मित्य
। ।
मरः । निरीवुः निरगच्छन् बहिरागच्छन् । निरित्युपसर्गपूर्वकादिणो
लिट् । अनेन शिशोरस्य भविष्यत्यचिरादेव तुरुप्कैस्संग्रामस्तत्र विज़
यश्चेति ज्ञायते । शत्रुस्त्रीणां कारागारनिर्गमनं तुरुष्कस्त्रीणामवकाश
प्रदानाय वस्तुतो न भवतीति कविप्रौढोक्तिसिद्धेयं फलोत्प्रेक्षा ॥
 
(
 
जातस्य शिवोर्गुणगणादि स्तोतुकामा राज्ञः पुत्त्रदर्शनं तस्य
द्वारीकरोति -
 
स्नातस्ततो धौतदुकूलधारी
वितीर्य भूरिद्रविणं द्विजेभ्यः ।
 
महीपतिः पुत्त्रमुखं दिदृक्षुः
प्राविक्षदन्तःपुरमात्तहर्षः ॥
 
11
 
24
 
"
 
स्नात इति ॥ ततः पुत्त्रजननश्रवणादनन्तरम् । महीपतिः
भूमिपः महाराजः । स्नातः आप्लुत अद्भिः संशुद्ध: । तादृशस्सन् ।
ष्णा शौचे कर्तरि क्तः । धौते निर्णिक्ते प्रक्षालिते दुकूले पत्तोर्णे
पट्टवसने धरतीति तथोक्तः । " आचारहीनं न पुनन्ति वेदा इति "
 
स्मर