मधुराविजयम् /246
This page has not been fully proofread.
  
  
  
  द्वितीय सर्गः
  
  
  
   
  
  
  
कोलाहलः कलकल: इत्यमरः ।
मङ्गलानां तूर्याणि कांस्यपटहमुरजादीनि वाद्यानि तथोक्तानि । अश्व
   
  
  
  
घासादिवत्ताद षष्ठ्या समासः । तेषां घोषाः
   
  
  
  
शब्दाः ध्वनयः
   
  
  
  
घोषो ध्वनिर्मेघनाद : ' इति नानार्थरत्नमाला ।
   
  
  
  
तैः प्रस्ताविता:
   
  
  
  
दिना जातो ध्वनिरित्यर्थः ।
   
  
  
  
4
   
  
  
  
(
   
  
  
  
>
   
  
  
  
(
   
  
  
  
प्रस्ताववन्तः कृताः परिचयं प्रापिताः प्रस्तावस्स्यात् परिचयः
इत्यमरः । प्रस्तावशब्दात्तत्करोतीति ण्यन्तात् मतुपि ' णाविष्ठव ' दिति
   
  
  
  
-
   
  
  
  
मतुपो लुकि कर्मणि क्तः । तैस्साकम, सम्मिलिता इति यावत् ।
चारणानां देवयोनिविशेषाणाम अथवा वन्दिविशेषाणाम् 'चारणास्तु
कुशीलवाः इत्यमरः । चाटुवादाः जयजयेत्यादयः प्रियोक्तयः । तैः
प्रसारिताः प्रसारवन्तः कृता: व्याप्ति नीता: परस्परं सम्भूय दशसु
दिशसु व्याप्ता इति यावत् । चो हेतौ । यत एवं जातस्तत
इत्यर्थः । 'चः पादपूरणे पक्षान्तरे हेतौ विनिश्चये' इति त्रिकाण्ड
शेषः । कोऽपि अपूर्व: पूर्वमननुभूतः वाचा मनसापीदृश इत्यनिर्वच
नीय इति यावत् । समुज्जजृम्भे अधिकं ववृधे । दिशस्सर्वा अपि
समाक्रमदिति भावः । कोऽपि समुज्जजृम्भे इत्यसम्भवद्वस्तुवर्णनादति
शयोक्तिभेदः । मङ्गलतूर्यघोषा: चारणचाटुवादाः पौरजनारवाश्चैक
दैव समभवन्निति वर्णनात् सहोक्तिरलङ्कारो व्यज्यते ।
   
  
  
  
पुत्रजननसमुद्भुतं हर्षं महाराज्ञि प्रब्रूते
   
  
  
  
सुखायमानां सुतजन्मवार्ता
   
  
  
  
सहर्षमावेदयते जनाय ।
   
  
  
  
अवाञ्छदात्मानमपि प्रदातुं
कुतूहली कुन्तलभूमिपालः ॥
   
  
  
  
.
   
  
  
  
}
   
  
  
  
-
   
  
  
  
111
   
  
  
  
"
   
  
  
  
22 11
   
  
  
  
सुखायमानामिति ॥ कुतूहलमस्यास्त्यतिशयेनेति भूमार्थे इनिः ।
कुतूहली अतिशयितहर्षवान् । 'कौतूहलं कौतुकं च कुतुक्रं च कुतू
   
  
  
  
  
कोलाहलः कलकल: इत्यमरः ।
मङ्गलानां तूर्याणि कांस्यपटहमुरजादीनि वाद्यानि तथोक्तानि । अश्व
घासादिवत्ताद षष्ठ्या समासः । तेषां घोषाः
शब्दाः ध्वनयः
घोषो ध्वनिर्मेघनाद : ' इति नानार्थरत्नमाला ।
तैः प्रस्ताविता:
दिना जातो ध्वनिरित्यर्थः ।
4
(
>
(
प्रस्ताववन्तः कृताः परिचयं प्रापिताः प्रस्तावस्स्यात् परिचयः
इत्यमरः । प्रस्तावशब्दात्तत्करोतीति ण्यन्तात् मतुपि ' णाविष्ठव ' दिति
-
मतुपो लुकि कर्मणि क्तः । तैस्साकम, सम्मिलिता इति यावत् ।
चारणानां देवयोनिविशेषाणाम अथवा वन्दिविशेषाणाम् 'चारणास्तु
कुशीलवाः इत्यमरः । चाटुवादाः जयजयेत्यादयः प्रियोक्तयः । तैः
प्रसारिताः प्रसारवन्तः कृता: व्याप्ति नीता: परस्परं सम्भूय दशसु
दिशसु व्याप्ता इति यावत् । चो हेतौ । यत एवं जातस्तत
इत्यर्थः । 'चः पादपूरणे पक्षान्तरे हेतौ विनिश्चये' इति त्रिकाण्ड
शेषः । कोऽपि अपूर्व: पूर्वमननुभूतः वाचा मनसापीदृश इत्यनिर्वच
नीय इति यावत् । समुज्जजृम्भे अधिकं ववृधे । दिशस्सर्वा अपि
समाक्रमदिति भावः । कोऽपि समुज्जजृम्भे इत्यसम्भवद्वस्तुवर्णनादति
शयोक्तिभेदः । मङ्गलतूर्यघोषा: चारणचाटुवादाः पौरजनारवाश्चैक
दैव समभवन्निति वर्णनात् सहोक्तिरलङ्कारो व्यज्यते ।
पुत्रजननसमुद्भुतं हर्षं महाराज्ञि प्रब्रूते
सुखायमानां सुतजन्मवार्ता
सहर्षमावेदयते जनाय ।
अवाञ्छदात्मानमपि प्रदातुं
कुतूहली कुन्तलभूमिपालः ॥
.
}
-
111
"
22 11
सुखायमानामिति ॥ कुतूहलमस्यास्त्यतिशयेनेति भूमार्थे इनिः ।
कुतूहली अतिशयितहर्षवान् । 'कौतूहलं कौतुकं च कुतुक्रं च कुतू