This page has not been fully proofread.

27]
 
द्वितीय सर्गः
 
इति भट्टमल्ल आह । तथापि गर्जितं बृहिले मेघध्वनौ ना तु मद
द्विपे' इति नानार्थरत्नमाला । गर्जतेलिट् । गजबृ हितमपि राज्ञां
शुभावहं निमित्तमिति निमित्तविदो वर्णयन्ति । मृगयाचरणं च
राज्ञां धर्मः । अत्यासक्तिरेव तु निषिद्धा । अत एव व्यसनेषु तस्याः
परिगणनं युज्यते । तत एव श्रीहर्षादय एवमकथयन् "मृगया
"अबलस्वकुलाशिनो
 
विगीयते परैरपि धर्मागममर्मकोविद :"
 
यशस्सुभगत्वं कुमारे कथयति –
 
-
 
"
 
वता वाल्मीकिनापि
 
झषान् निजनीडद्रुमपीडिनः खगान् । अनवद्य तृणाथिनो मृगान् ।
मृगयाऽघाय न भूभृतां घ्नताम् इति । मुक्तकण्ठमुक्तोऽयमर्थो भग
क़दाहं पुनरागम्य सरय्वाः पुष्पिते घने ।
मृगयां पर्यटिष्यामि मात्रा पित्रा
पित्रा च सङ्गतः ॥ राजर्षीणां हि
लोकेऽस्मिन् रत्यर्थं मृगया बने । काले वृतां तां मनुज़ैर्धन्विनामभि
क़ाङ्क्षिताम् ॥ नात्यर्थमभिकाङ्क्षामि मृगयां सरयूवने । रतिर्ह्येषा
तुला लोके राजर्षिगणसम्मता ॥ " इति ॥
 
"
 
अस्योपवाह्यत्वमुपेत्य लभ्यां
 
कीर्ति भवित्रीमिव भावयन्तः ।
 
क्ष्मामुल्लिखन्तश्चटुलैः खुराग्रै
जिहेषिरे हर्षजुषस्तुरङ्गाः ॥
 
11
 
109
 
20
11
 
अस्येति ॥ अस्य कुमारस्य । उपवाह्यः - बाह्यः उह्यमानः
(राजा) (वहतेः कर्मणि ण्यत्) तमुपगतः तस्य समीपस्थः तथोक्तः ।
राज्ञः प्रधानवाहनं राजाश्व इत्यर्थः । तस्य भावः तत्त्वम् राज
वाहनत्वम् राजवहनमिति यावत् । उपेत्य प्राप्य । लभ्याम् आप्त
व्याम् संप्राप्याम् 'पोरदुपधा' दिति कर्मणि यत् । टाप् । भवि
त्रीम् अचिरेणैव कालेन सम्भविष्यन्तीम् । भूधातोः सत्तार्थकात
 

 
"