This page has not been fully proofread.

26]
 
द्वितीयसर्गः
 
"
 
आगामिनीमिति ॥ हव्यं हविः वाह्यति देवान् प्रापयतीति
हव्यवाहनः अग्निः। 'अग्निमुखा वै देवा' इति श्रुतेः । हुत
भुग्दहनो हव्यवाहनः' इत्यग्निपर्यायेष्वमरः । वहतेर्ण्यन्ताल्ल्युः । "वहती
त्येतत्स्यन्दने प्रापणे धृता " विति भट्टमल्ल । दक्षिणेषु दक्षिण
दिक्स्थेषु ' दक्षिणस्सरले याम्यदिवस्थे छन्दानुवर्तिनि ' इति नानार्थ
रत्नमाला । देशेषु विषयेषु ग्रामसमुदायरूपेषु देशविषयौ तूप
वर्तनम् ' इत्यमरः । आगमिष्यतीत्यागामिनी भविष्यन्ती । आङ्पूर्वाद्
गमे • भविष्यति गम्यादयः
 
आङि णि ' दिति
 
,
 
इतीनिः ।
 
णित्त्वादिनेरुपधावृद्धिः
 
णित्त्वादिने रुपधावृद्धिः । ताम् ।
 
अध्वरा यज्ञाः 'यज्ञस्सवोऽध्वरो
 
याग ' इत्यमरः । तेषु हव्यानि देवान्नानि हव्यकव्ये दैवपैत्रे
 
अन्ने ' इत्यमरः । तेषां सिद्धिम् वृद्धिम हविस्समृद्धिमित्यर्थः । 'सिद्धि
 
स्त्री योगनिष्पत्तिपादुकान्तभिवृद्धि ष्विति मेदिनी । षिधु संराद्धा
वित्यस्मात् क्तिच् । निश्चित्य निर्णीय अवश्यंभविष्यतीति
निश्शङ्क
मनसि समालोच्येत्यर्थ: । हर्षात् हर्षं प्राप्य । ल्यब्लोपे पञ्चमी ।
चिरात्पुष्कलमाहारमलभमानस्य जीवन्भद्राणि पश्यती ' ति न्यायेन
'
कथंकथमपि प्राणधारणं कुर्वत: क्षुधार्तस्य पुंसरशाश्व तिकसमृद्धान्नलाभो
भविष्यतीति जानानस्य सत उत्पाद्यमानं हर्षपारवश्यमनुभवैकवेद्य
मिति भावः । अतएव अप्रदक्षिण: प्रदक्षिणः भूतः प्रदक्षिणीभूतः
दक्षिणेन मार्गेण वलयीकृतः । शिखानां ज्वालानाम् केशानामिति च
गम्यते । चूडावाचिशिखाशब्द: कलापशब्दसमभिव्याहारेण 'तैलं भुक्तं
घृतं भुक्तम्,
इत्यादाविव केशमात्रोपलक्षकः । शिखा ज्वाला
 
"
 
बर्हिचूडा लाङ्गलक्यग्रमात्रके ' इति सुधा । तासां कलापः समूहः
ज्वालासन्दोहः, अन्यत्र केशसमूहः तदात्मिका कुञ्चिका चामर
इति यावत् ।
'कलापो भूषणे बहें तूणीरे संहतेऽपि च ' इत्य
मरः । सः यस्य तादृशस्सन् । ननर्त
 
अनृत्यदिवेत्युत्प्रेक्षा । नृत्यमिदं
 
6
 
देशिकमिति सूचितं चामरभ्रमणवर्णनेन । दुकूलदण्डिकामाला
 
>
 
1
 
(
 
(
 
(
 
105