This page has not been fully proofread.

मधुराविजये
 
स एव
 

 
राजोऽयमपराधिनं मां न क्षमते अवश्यं निग्रहीष्यति इति धिया
भीतभीत इत्यर्थः । अस्पृष्ट अपृक्त असंस्पृष्ट अस्वीकृत इति यावत् ।
स्पृशेः कर्मणि क्तः । परागस्य धूले । परागः कौसुमे रेणौ धूलि
स्स्नानीययोरपि ' इति मेदिनी । लेश लवः अल्प: येन तादृशस्सन् ।
लवलेशकणाणवः' इत्यल्पपर्यायेष्वमरः । आकृष्ट: बलाद् गृहीतः
कल्पते प्रभवति वाञ्छाप्रदाने इति कल्पः । क्ऌपेरच् ।
द्रुमः देवतावृक्षः । सामान्य विशेषयोः कर्मधारयः । तस्य पुष्पाणाम्
कुसुमानाम् गन्ध: परिमल: सौरभम् येन । तादृक्सन् । अमन्दम्
अनल्पम् अत्यधिकम् शीतस्य भावः शैत्यम् अनुष्णता प्रसन्नता
च यस्य । तादृशस्सन् । 'गुणवचनब्राह्मणादिभ्यः ' इति प्यञ् ।
मन्दं शनैः । क्रियाविशेषणमेतत् । ववौ वीजयामास तं सिषेवे
इत्यर्थः । यथा कश्चित् राजपुरुष: स्वापराधं शङ्कमानः स्वदण्डन
भिया राजानुग्रहं सम्पादयितुं मन्दमन्दं तमुपसर्पति सेवते यथावा
स्वजनहस्तादुत्कृष्टं महद्वस्तु बलादाकृष्य तस्मा उपहरति तद्वदेवाय
मपीत्युक्तं भवति । एतेन क्रुद्धस्य तस्य देवा अपि बिभ्यतीति रामा
दिष्विव क्रोधानुग्रहयोरमोघत्वमेतस्मिन् वर्णितं च भवति । " भीषा
स्माद्वातः पवत " इति श्रुतिप्रामाण्येन परमेश्वरांशसम्भूतत्वं चास्य
ध्वनितं भवति । मृदुसुगन्धि शीतवायुस्पशश्शुभ निमित्तमिति पांसु
सम्मिलितप्रतिकूलवायुसंस्पर्शो दुनिमित्तमिति निमित्तज्ञा वदन्ति ।
उत्प्रेक्षा ॥
 

 
' प्रदक्षिणाचिर्हविरग्निराददौ ' इत्यादिभिः
 
104
 
"
 

 
मग्नेश्शुभाशंसनमिति तद्वर्णयति -
 
आगामिनीमध्व रहव्यसिद्धि
निश्चित्य देशेष्वपि दक्षिणेषु ।
प्रदक्षिणीभूतशिखाकलापो
ननर्त हर्षादिव हव्यवाहनः ॥
 
प्रदक्षिणाचिस्त्व
 
11
 
-
 
17