This page has not been fully proofread.

100
 
मधुराविजये
 
अनुकूलम उचितम यथा भवति तथा । व्यधत्त अकृत आचरितवान् ।
महता संरम्भेण तदुत्सवं निरवर्तयदित्यर्थः । अनेन राज्ञस्तस्य पुत्रो
दयकुतूहलातिशयो धर्मनिष्ठा च व्यज्येते । तेन तस्य गृहमेधित्वं
धर्मसाधनैकुप्रवणमिति च ज्ञायते ॥
 
6
 
कुमारस्य जननं वर्णयति
 
-
 
अथ प्रशस्ते दिवसे समस्त :
मौहूति कैस्साधितपुण्यलग्ने ।
असूत सूनुं नरनाथपत्नी
देवी महासेनमिवेन्दुमौलेः ॥
 
॥ 14 ॥
 
अथेति ॥ अथ संस्कारकरणानन्तरम् दशमे मासीत्यर्थः ।
तथा च श्रुतिः . " पतिर्ज़ायां प्रविशति गर्भो भूत्वेह मातरम् ।
तस्यां पुनर्नवो भूत्वा दशमे मासि जायते ॥ " इति । नरनाथपत्नी
राज़दाराः । कर्ती ।
कर्ती । ' पत्नी भार्याथ पुंभूम्नि दारास्स्यात्तु कुटुम्बिनी
इत्यमरः । प्रशस्ते दोषवर्जितत्वेन शुभकरत्वेन च श्रेष्ठे । दिवसे
दिने । समस्तैः सर्वैः नत्वेकेन द्वाभ्यां वा मानवबुद्धेः प्रमादाक्रान्त
त्वाद्वस्तुदर्शने । मुहूर्तः षड्वर्गरूपः कालविशेषः । स च क्रूरसौम्यग्रह
धं ! वशाद् द्विविधः । तदुक्तम् -
लग्नमर्थतृतीयांशो नवांशो द्वादशांशकः ।
क्रूरसौम्यवशाद् द्विधा " इति । तादृशम् काल
N
 
"(
 
त्रिंशांशश्चेति षड्वर्गः
 
S) विशेषम, विदन्तीति । अथवा मुहूर्त, कालम कालविशेषवाचिनोऽ
 
प्यस्य सामान्यवाचित्वं वृक्षादौ चूतादिवत् । तं
 
विदन्तीति वा
 
, ऋतूक्थसूत्रान्ता' दिति ठक् । पठितश्चायमुक्थादिषु गणव्याख्याने
 
स्याद्विशेषपरिषन्मुहूर्तमप्येके ' इति । वृत्तिकारादिभिरन्यैः ऋगयनादि
ध्वस्य पाठात्तन्मते 'अमृगयनादिभ्य' इति अणेव भवति मौहूर्त
 
इति । अतएव "स्युमौ हूतिक मौहूर्तज्ञानिकार्तान्तिका अपि " इत्युभय
 
-