This page has not been fully proofread.

द्वितीय सर्गः
 
स्पन्दने जाते तृतीये मासीति यावत् । प्रजोनामजनम्। 'प्रजा
स्यात्सन्ततौ जने' इत्यमरः । हरतीति हरः । हृञ् हरणे पचाद्यच् ।
तापानां हर इति षष्ठ्या समासः । अन्यथा कर्मण्यणः प्रसङ्गात् ।
जनानां सर्वदुःखापनुद इत्यर्थः । अतएव पुरुहूतकल्पः ईषदूनः इन्द्र:
इन्द्रसदृश इत्यर्थः । पुरुहूतः पुरन्दर:
इत्येवमिन्द्रपर्यायेष्वमरः ।
 
6
 
"
 
" अष्टाभिर्लोकपालानां मात्राभिनिर्मितो नृपः " इति स्मरणादिन्द्रांश
त्वेन तस्य तस्मात्किञ्चिदूनता । ' ईषदसमाप्तौ कल्पब्देश्यदेशीयरः' इति
कल्पप् । दण्डी तु ' कल्पव्देशीयदेश्यादिप्रख्यप्रतिनिधी अपि ' इति सादृश्य
वाचकप्रस्तावे पाठकल्पपमपि । तस्य ईषद्वैषम्यमविवक्षितमिति
तात्पर्यं वर्णनीयमिति प्रतिभाति । पुंसाम् पुरुषाणाम् । पातेमुसुन् ।
न निर्धारण ' इति न समासः ।
' यतश्च निर्धारण ' मिति निर्धारणे षष्ठी ।
वरः श्रेष्ठ: पुरुषोत्तम इति यावत् ।
दैवाद्वतेऽपि च' इति केशवः । 'ना
 
(
 
स्मरणात्पुरुषोत्तमोऽयमिति च सूच्यते । तादृशः
क्रियते सर्वकर्मसु इति
तथोक्तस्य पुरोधसः कुलगुरोः
 
-
 
621न
 
99
 
"
 
'वरो जामातरि श्रेष्ठे षिद्गे
विष्णुः पृथिवीपतिः' इति
बुक्कराजः । पुरो
दधातेः क्तः। 'दधा
 
हितस्य- पुरः धीयते अग्रतः
 
तेहिं ' रिति हिरादेशच ।
 
पुरो
 
"
 
धास्तु पुरोहितः
 
इत्यमरः । उक्तिः वचनम् आज्ञा । तया । काले
 
यथाह
 
विहिते समये तृतीये मासीत्यर्थः । तत्त्रैव विहितत्वात्तस्य ।
याज्ञवल्क्यः पुंसस्सवन स्पन्दनात्पुरा इति । गर्भस्पन्दनञ्च तृतीये
 
मासि भवति ।
 
अतएव मुहूर्तदर्पणकार एवमाह - "कुर्यात्पुंसवनं
 
प्रसिद्धविषमे मासे तृतीये " इति । अयं च क्षेत्रसंस्कार इति पुनः
पुनरस्य नावश्यकता । एतदुक्तं देवलकेन" सकृच्च संस्कृता नारी
सर्वगर्भेषु संस्कृता । यं यं गर्भं प्रसूयेत स सर्वस्संस्कृतो भवेत् ॥
इति । पुमान् पुरुषः सूयते जायते अनेनेति पुंसवनम् । तदेव
तदाख्यं कर्मेत्यर्थ: । तत् । इदमुपलक्षणं सीमन्तोन्नयनादीनाम् ।
विभवस्य निज़ैश्वर्यस्य 'विभवो धननिवृत्यो' रिति हैमः । अनुरूपम्
 
-
 
"(
 
,