This page has not been fully proofread.

24]
 
तस्य कान्ति विलुम्पती " त्यादीनुपमावाचकेष्वपठदाचार्यदण्डी ।
अत्र बाहट: आम्लेष्टता स्तनौ पीनौ श्वेतान्ते कृष्णचूचुके
इति । कालिदासोऽपि " दिनेषु गच्छत्सु नितान्तपीवरं
मुखं स्तनद्वयं । तिरश्चकार भ्रमराभिलीनयोस्सुजातयोः
रिश्रयम् इति प्रशशंस सुदक्षिणाम् । बाणोऽपि
त्पलयोरिव
 
तदीयमानील
पङ्कजकोशयो
 
"}
 
गृहीतनीलो
 
चक्रवाकयोस्तमाललाञ्छितमुखयोरिव कनक़कलशयोः
 
श्यामायमानचूचुकयोः पयोधरयो " रित्येवं विलासवतीमवर्णयत् ॥
 
तामम्बुगर्भामिव मेघमालां
वेलामिवाभ्यन्तरलीनचन्द्राम् ।
 
अन्तस्थरत्नामिव शुक्तिरेखा
 
मापन्नसत्त्वां प्रभुरभ्यनन्दत् ॥
 
द्वितीयसर्गः
 
(6
 
"
 
12
 
11
 
97
 
तामिति ॥ प्रभुः राजा ' राजा प्रभौ नृपे चन्द्रे' इति
 
,
 
इत्यमरः ।
 
विश्वः । आपन्नः प्राप्तः सत्त्वः गर्भे धृतः जन्तुः यया तां गर्भि
णीम् ' अपन्नसत्त्वा स्याद् गुर्विण्यन्तर्वत्नी च गर्भिणी '
(ताम् ) देवायीम् । अम्बु जलम् गर्भे कुक्षौ यस्याः तथोक्ताम्
अन्तस्थितजलामित्यर्थः । मेघानां माला श्रेणि: पङ्क्ति: 'माला तु
पङ्क्तौ पुष्पादिदामनी' इति हैमः । तामिव । किञ्च अन्तरम्
 
अभिगतः
 
"
 
मध्यभागः
 
अभ्यन्तरन्त्वन्तराले ' इत्यमरः ।
 
अभ्यन्तरम् अन्तरालम्
 
तस्मिन् लीनः मग्नः अन्तरित इत्यर्थः । तादृशः चन्द्रः यस्याम् । ली श्लेषणे
क्तः । ' ल्वादिभ्य ' इति तस्य तस्य
विकृतिम समुद्रजलपूरमिति यावत् ।
मब्धेः कूलविकारयोः' इति मेदिनी । तामिव । किञ्च अन्तः अन्तरा मध्ये
तिष्ठन्तीति अन्तस्थानि । ' सुपि स्थ' इति तिष्ठतेः कः । रत्नानि
मणयः यस्याम् ताम् । शुक्तिलेखाम मुक्तास्फोटपङ्क्तिमिव । ' मुक्ता
 
नः । ताम् वेलाम् समुद्राम्बु
' वेला काले च सीमाया