This page has not been fully proofread.

96
 
मधुराविजये
 
संदष्टनीलोत्पलयोरभिख्यां
रथाङ्गनाम्नोरधरीचकार ॥
 
(
 
श्यामायमानेति ॥ तामरसम् पद्मम् 'तामरसं पद्मे ताम्र
काञ्चनयोरपि ' इति सुधा । तद्वत् ईक्षणे नयने यस्याः तस्याः ।
अर्थात् देवाय्याः 'लोचनं नयनं नेत्रमीक्षणं चक्षुरक्षिणी' इत्यमरः ।
स्तनयोर्द्वयं द्वौ कुचौ । कर्तृभूतौ । ' स्तनौ कुचौ' इत्यमरः ।
अश्यामा श्यामा भवति श्यामायमाना कृष्णीभवन्ती
त्रिषु श्यामौ
 
हरिकृष्णौ ' इत्यमरः । श्यामशब्दात् भृशादित्वेन क्यङन्तात्
 

 
शानच् । 'अकृत्सार्वधातुकयो' रिति दीर्घः । "लोहितजिह्यश्यामा
स्सुखदुःखे धूमचर्वगर्वाश्र्व हर्षो मूर्छा निद्रा कृपा च क़रुणादयो
प्यवृत्करणात् " इति लोहितादिषु भट्टमल्ल । 'श्यामादिभ्यः क्यङेव '
न तु क्यष् । लोहितादिडाज्भ्यः क्यष्वचनं भृशादिष्वितराणीति
वार्तिकप्रामाण्यात् । तथाभूता छविः कान्तिः यस्य । ' शोभा कान्ति
र्द्युतिश्छवि: ' इत्यमरः । तेन मुखेन अग्रेण चूचुकेन । जातावेकवचनम् ।
चूचुकं तु कुचाग्रं स्या' दित्यमरः । संदष्टे दन्ताभ्यां दृढं परि
गृहीते मुखस्थिते इत्यर्थः । नीलोत्पले नीलाब्जे 'कुवलयमिन्दीवरं
च नीलाब्ज' मिति नाममाला । ते याभ्याम् तयोः । भूयस्साम्य
सिद्धयर्थमिदम् । रथाङ्गनामा च रथाङ्गनाम्नी च रथाङ्गनामानौ
चक्रवाकदम्पती । 'चक्रवाको रथाङ्गाह्वयनामक' इत्यमरः । 'पुमान्
स्त्रिये' त्येकशेषः। तयोः अभिख्याम् शोभाम् कान्तिम्, 'अभिख्या
नामशोभयोः' इत्यमरः । अधरीचकार
लघूचकार । अभूततद्भावे
च्विः । ' अस्य च्वा 'विति दीर्घः । तभ्यामपि सुन्दरौ भूत्वा तयोः
ख्याति ह्रासीभावमनयतामिति भावः । कनककलशोपमौ तस्या स्तनौ
गर्भवृद्धिहेतुकं चूचुकयोर्नीलिमानं वहन्तौ मुखनिक्षिप्तनीलोत्पलौ चक्र-
वाकाविव स्थितावित्युपमा । अतएव "तस्य मुष्णाति सौभाग्यं
 

 
-
 
11
 
(