मधुराविजयम् /229
This page has not been fully proofread.
मधुराविजये
मातृकापाठस्तु त्यक्तं वलीनां त्रयम् त्रित्वम् येन तेन । इदानीं
गर्भवर्धनेन पृथक् पृथक् वलयः त्रिधा न ज्ञायन्ते एकतयैव दर्शनं
तासामिति यथाकथञ्चिद्योज्य: । पूर्वं कृशाङ्गयास्तस्याः इदानीं गर्भण
साकं दिनदिन मेवमानान्य ङ्गानि,
सुप्रसन्नमलसालसं प्रसर्पन्त्यो
दृष्टयः, सूक्ष्ममध्यायाः पूर्वं नितरां दृष्टेरविषया इदानीं स्वरूपदर्श
नेन स्वर्णदामभिरिव गर्भमलंकुर्वाणाः वलयश्च नितरां भूपतेस्तस्य
सन्तोषमापादयन् चित्तमरञ्जयन्, मन आहरन्निति भावः । राज्ञ
स्सन्तोषजनने वाक्यार्थे विशेषणगत्या कार्यत्यागादिपदार्था हेतव इति
काव्यलिङ्गविशेषोऽलङ्कारः । लक्षणं तु "हेतोर्वाक्यपदार्थत्वे काव्य
लिङ्गमुदाहृतम् " इति ॥
-
गर्भलक्षणेषु रोमराज्याः प्रकाशनमित्युक्तम् तदेतद्वर्ण्यते
सौभाग्यगन्धद्विपदानलेखा
रराज तस्या नवरोमराजिः ।
तेजोनिधि गर्भतले निषण्णं
कालोरगी रक्षितुमागतेव ॥
94
-
-
10 11
सौभाग्येति ॥ सुभगः सुन्दर: 'सुन्दरेऽधिकभाग्ये च दुर्दि
नेतरवासरे । तुरीयांशे श्रीमति च सुभगः
इति शब्दार्णवः ।
तस्य भावः सौभाग्यम् ।' गुणवचनब्राह्मणादिभ्यः
कर्मणि च' इति
प्यञ् । तदेव गन्धप्रधानो द्विपः गन्धद्विपः राज्ञां विजयावहो हस्ति
विशेष:
यस्य गन्धं समात्राय न तिष्ठन्ति प्रतिद्विपाः ।
गन्धगजो नाम नृपतेविजयावहः " इति तल्लक्षणमुक्तमन्यत्र । तस्य
सवै
दानलेखा मदरेखा । 'दानं गजमदे त्यागे' इति विश्व मेदिन्यौ ।
"
रेखा लेखा भवेदिति च' द्विरूपकोशः । तथाभूता । नवा अभि
नवा तदानीमेव अङ्कुरिता नवोद्गतेति यावत् । रोम्णां लोम्नां
"
मातृकापाठस्तु त्यक्तं वलीनां त्रयम् त्रित्वम् येन तेन । इदानीं
गर्भवर्धनेन पृथक् पृथक् वलयः त्रिधा न ज्ञायन्ते एकतयैव दर्शनं
तासामिति यथाकथञ्चिद्योज्य: । पूर्वं कृशाङ्गयास्तस्याः इदानीं गर्भण
साकं दिनदिन मेवमानान्य ङ्गानि,
सुप्रसन्नमलसालसं प्रसर्पन्त्यो
दृष्टयः, सूक्ष्ममध्यायाः पूर्वं नितरां दृष्टेरविषया इदानीं स्वरूपदर्श
नेन स्वर्णदामभिरिव गर्भमलंकुर्वाणाः वलयश्च नितरां भूपतेस्तस्य
सन्तोषमापादयन् चित्तमरञ्जयन्, मन आहरन्निति भावः । राज्ञ
स्सन्तोषजनने वाक्यार्थे विशेषणगत्या कार्यत्यागादिपदार्था हेतव इति
काव्यलिङ्गविशेषोऽलङ्कारः । लक्षणं तु "हेतोर्वाक्यपदार्थत्वे काव्य
लिङ्गमुदाहृतम् " इति ॥
-
गर्भलक्षणेषु रोमराज्याः प्रकाशनमित्युक्तम् तदेतद्वर्ण्यते
सौभाग्यगन्धद्विपदानलेखा
रराज तस्या नवरोमराजिः ।
तेजोनिधि गर्भतले निषण्णं
कालोरगी रक्षितुमागतेव ॥
94
-
-
10 11
सौभाग्येति ॥ सुभगः सुन्दर: 'सुन्दरेऽधिकभाग्ये च दुर्दि
नेतरवासरे । तुरीयांशे श्रीमति च सुभगः
इति शब्दार्णवः ।
तस्य भावः सौभाग्यम् ।' गुणवचनब्राह्मणादिभ्यः
कर्मणि च' इति
प्यञ् । तदेव गन्धप्रधानो द्विपः गन्धद्विपः राज्ञां विजयावहो हस्ति
विशेष:
यस्य गन्धं समात्राय न तिष्ठन्ति प्रतिद्विपाः ।
गन्धगजो नाम नृपतेविजयावहः " इति तल्लक्षणमुक्तमन्यत्र । तस्य
सवै
दानलेखा मदरेखा । 'दानं गजमदे त्यागे' इति विश्व मेदिन्यौ ।
"
रेखा लेखा भवेदिति च' द्विरूपकोशः । तथाभूता । नवा अभि
नवा तदानीमेव अङ्कुरिता नवोद्गतेति यावत् । रोम्णां लोम्नां
"