This page has not been fully proofread.

90
 
मधुराविजये
 
' ध्रुवो भभेदे क्लीबे तु· निश्चिते शाश्वते त्रिषु' इत्यमरः । वामनः
नाम्नैव न चेष्टाभिरपि वामनः । विष्णुश्चेति गम्यते । ' अथ वामने
न्यङ्नीचखर्वह्रस्वास्स्युः' इत्यमरः । 'वामनो वाच्यवत्खर्वे विष्णुदिग्ग
जयोः पुमान् ' इति नानार्थरत्नमाला च । णिजन्ताद्वमतेरुद्गिरणार्थ
कान्नन्द्यादित्वाल्ल्युप्रत्यये वामयति प्रकाशयति
मायामित्येकत्र,
प्रकाशयति भक्तेषु स्नेहमित्यन्यत्र ध्वन्यर्थे च कृतार्थोऽयं वामनशब्दो
व्युत्पत्त्या रूढया च तस्मिन्नर्थवान् प्रावर्ततेति परमार्थः । तादृशः
आसीत् अभवत् । इति इत्थम् उक्तविधया । अमंस्त अमन्यत ।
' प्राणानपि परित्यज्य मानमेवाभिरक्षये ' दिति दिशा तस्मिन् प्रशं
सार्हा न तथा प्रवृत्तिरिति भावः । सर्वान्तर्यामिनश्शुद्धसत्त्वस्य तस्य
विश्वसमुद्धरणाय तथाचरणं भगवतस्तस्यैव समुचितमिति शब्दशक्ति
मूलो ध्वनिरप्यत्र विद्यत इति वक्तुं युक्तम । निरुक्तिरलङ्कारः ।
तल्लक्षणं तु " निरुक्तिर्योगतो नाम्नामन्यार्थत्वप्रकल्पनम् " इति ॥
 
S
 
लोकैकवीरमीशानमपि नाजीगणदियमिति शिशो: पौरुषाति
 
शयं प्रस्तौति
 
पृथ्वीरथस्सारथिरब्जसूतिः
शेषेण सज्यं धनुरद्रिराजः ।
शरश्च शौरिः किल हन्त लक्ष्यं
त्र्यं पुरामित्यहसत्पुरारिम् ॥
 
118 11
 
पृथ्वीति । पृथ्वी पृथिवी भूमि महतीति च गम्यते ।
महत्त्वे तस्याः रत्नगर्भत्वं सर्वसहत्वं च हेतू । अस्त्राग्निभिरदाह्य
त्वमेतेन तस्यास्सूच्यते । 'गोत्रा कु पृथिवी पृथ्वी' इति भूमि
पर्यायेष्वमरः । 'पृथु वृहद्विशालं पृथुलं मह दित्यपि महदर्थका
त्पृथुशब्दात् 'वोतो गुणवचना
वोतो गुणवचना' दिति ङीष् । अत्र मल्लिनाथस्तु
 
"