This page has not been fully proofread.

22]
 
द्वितीयसर्गः
 
धरणिः । दैत्यनाधः राक्षसराज: बली । तस्य प्रथनाय प्रख्यातये
दानवीर इति प्रतिष्ठामुत्पादयितुम, तं तथा प्रख्यापयितुमित्यर्थः ।
प्रथ प्रख्याने भावे ल्युट् । 'क्रियार्थोपपदस्य च कर्मणि स्थानिनः'
इति चतुर्थी । अधस्तात् अधरदेशे पृष्ठत इत्यर्थः । अधरशब्दा
दस्तातिप्रत्यये 'अस्ताति' चेत्यधादेशः । अस्ताति चेति विधान
सामर्थ्यादसिरस्तातिं न बाधते । कृतम् न्यस्तम् अनादृतम् अपरि
गृहीतमिति यावत् । पौरुषम् पुरुषस्य कर्म धर्मो वा मनस्वित्वमिति
यावत् । ' पुंभावे तत्क्रियायां च पौरुषम् ' इत्यमरः । पुरुषशब्दात्
भावकर्मणोरर्थयोः 'प्राणभृज्जातिवयोवचने' त्यादिना अञ् । तत्
यस्य तम् । बलिन्यतिशयितप्रीतिमता भगवता स्वावज्ञापि न पर
गणितेति भावः । आच्छादितस्वब्रह्मभावस्येति च गम्यते । 'पुरुषा
वात्ममानवौ ' इत्यमरः । तस्य विष्णोः श्रीमन्नारायणस्य व्यापन
शीलस्येति च गम्यते । एतेन पद्भ्यां द्वाभ्यामेव भूम्याकाशयोराक
मणे सामर्थ्य च सूचितं भवति । पुरा नारायणो बलि समुद्धर्तु
कामस्स्वयं काश्यपो भूत्वा वामनभूमिकां पर्यग्रहीत् । पदत्रयपरिमितां
भूमिमभ्यर्थयन् तस्मिन् याच्ञादैन्यमप्यपरिगणय्य तां प्रतिजग्राहेति
पौराणिकी कथात्रानुसंधेया। आकर्णयन्ती तादृशं विष्णुिं शृण्वन्ती
तत्कथाश्रवणं कुर्वन्तीत्यर्थः । भगवतो नारायणस्यानुकरोतीतिवत्
कर्मणश्शेषत्वविवक्षायां षष्ठी शेषे ' इति षष्ठी । कुहना दम्भचर्या
'
मायाचरणम् ' कुहना दम्भचर्यायामीर्ष्यालौ कुहनस्त्रिषु ' इति मेदिनी ।
'कुह विस्मापने ' इति चुराद्यदन्तः । तस्मात् ' ण्यासश्रन्थोयु '
जिति युच् । तस्याः यः प्रपञ्च प्रतारणम् वञ्चना 'प्रपञ्चस्संचयेऽपि
स्याहस्तरेच प्रतारणे ' इति मेदिनी । तस्माल्ल्यब्लोपे पञ्चमी ।
तं समालोच्येत्यर्थः । वामनरूपं परित्यज्य त्रिविक्रमरूपेण त्रिलोक्या साकं
बलिमाचक्रा मेत्येवंरूपाणि तस्य मायाविडम्बनानि सम्यगवबुध्येति
 
यावत् । ध्रुवम् निश्चितम असंदिग्धं यथा भवति तथा सर्वथति यावत् ।
 
E
 
S
 
89: