This page has not been fully proofread.

21]
 
मिति यावत् । अरोचयत्
 
1
 
द्वितीय सर्गः
 
प्राकाशयत् ।' रुच दीप्ता ' वित्यस्माण्णि
 
जन्ताल्लङ् । इतीति शेषः । एवमित्यर्थः । मन्ये तर्कयामि । अत्र च
 
मृदास्वादरसस्य वसुन्धरामण्डलभारशिक्षाफलकत्वेनोपनिबद्धस्य वस्तुतो
ऽफलस्य फलत्वेन संभावनमभूदिति फलोत्प्रेक्षा ।
 
तस्याः दोहदान्येव वीरप्रसूरियं भविष्यतीति वदन्तीति वीर
 
विषयकाणि तानि प्रस्तौति
 
-
 
अनन्यसामान्यभुजापदान
मुत्पत्स्यमानं तनयं नृपस्य ।
अनारतं वीररसानुबन्धं
न्यवेदयद्दौहृदमेव देव्याः ॥
 
85
 
"
 
॥ 4 ॥
 
"
 
अनन्येति ॥ देव्याः राज्ञयाः देवाय्या' । आरतम् - आङ्पूर्वो रतिः
विरामे वर्तते । तस्माद्भावे क्तः । अविद्यमानम् आरतं विरतिः
यस्मिंस्तत् अनारतम् अविरतमित्यर्थः । सततानारताश्रान्तसन्तता
विरतानिशम् इत्यमरः । वीरः वीररस: उत्साहः । वीरस्योत्साह
स्थायिकत्वात् भाविसंज्ञाश्रयणेन " ओदनं पचती " त्यादिवदव रस
विभावैरनुभावैश्व युक्तो वा
व्यवहारः । अत एवोक्तमाचार्यैः
 
"(
 
"}
 

 
व्यभिचारिभिः । आस्वाद्यत्वात्प्रधानत्वात् स्थाय्येव तु रसो भवेत्
इत्यादि । तस्मिन् रसः प्रीतिः अभिलाषः तद्विषयकगाढकुतूहल मिति
यावत् । तस्य अनुबन्धः अनिवृत्तगमनम् यस्मिन् । तत् दोहदम मनो
रथः ' दोहदो गर्भलक्षणे । अभिलाषे तथा गर्भे ' इति हैमः । तदेव
दौहृदम् 'दोहदं दौहृदम् श्रद्धा लालसं च समं स्मृतम्' इति
हलायुधः । द्विहृदयायाः संबन्धीत्यर्थे ' तस्येद' मित्यण् ।
हल्लेखयदण्लासेषु ' इति हृदादेश' । 'हृद्भगसिन्ध्वन्ते " इति तु न
भवति, प्रतिपदोक्तस्य हृच्छन्दस्यैव तत्र ग्रहणात् ।
 
(
 
हृदयस्य
 
पृषोदरादित्वा