This page has not been fully proofread.

द्वितीयसर्गः
 
20]
इति गम्यते । तस्य प्रतिरोहः प्रादुर्भाव वृद्धिः अङ्कुरजन्म च ।
रुह बीजजन्मनि प्रादुर्भावे च इत्यस्माद् घञ् । तस्य बीज
कारणभूतम् बीजं तु रेतसि । स्यादाधाने च तत्त्वे च
हेतावङ्कुरकारणे ' इति मेदिनी । गर्भम् भ्रूणम् बीजं च । बीजा
द्यथावा वृक्षो भवन् शाखोपशाखाभिः प्रवर्धिष्यते पुत्रपौत्रादिक्रमेण
राजवंशोऽप्येवमेवेति भावः । विधातुः ब्रह्मणः परमेश्वरस्येत्यर्थः ।
सर्गावस्थायां तस्य तथैव व्यवहारस्य सत्त्वात् । प्रथमा आद्या ' पुंस्यादिः
पूर्वपौरस्त्यप्रथमाद्याः' इत्याद्यपर्यायवाचिष्वमरः । सृज्यत इति सृष्टि:
जलम् कर्मणि स्त्रियां क्तिन् ' इति क्तिन् ' ' अकर्तरि च कारके
संज्ञाया ' मिति घञोऽपवादत्वेन कर्मण्यपि विहितत्वात्तस्य । अतएव
'संबन्धमनुवतिष्यत" इति फणिनांपत्युक्तौ ' संबध्यत इति संबन्ध :
# कर्मणि घञ्' इति व्याख्यायि कैयटादिभि: । त्रयोऽवयवा यस्य
तत् त्रयम् संख्याया अवयवे तयप् ' इति तयप् द्वित्रिभ्यां
'
'
त्रयो
तयस्यायज्वा' इति तयपोऽयच् । जगतां त्रयम् जगत्त्रयम्
लोकाः । तस्य उद्भूतिः उद्भवः जननम् । तस्याः जिदानं भूतम्
 
(
 
7
 
"
 
9
 
सह
 
निदानभूतम् । प्रधानकारणत्वेन स्थितम् प्रधानकारणमिति यावत् ।
भूतमिति भूधातोः सत्तार्थकात् 'गत्यर्थे ' ति कर्तरि के रूपम् ।
तेज़ः वीर्यमिव 'तेजो दीप्तौ प्रभावे च स्यात्पराक्रम रेतसो: ' इति
मेदिनी । अत्र मनुः - " ततस्स्वयंभूर्भगवानव्यक्ताद् व्यञ्जयन्निदम् ।
अप एव ससर्जादौ तासु वीर्यमवासृजत् ॥ तदण्डमभवद्धैमं
सर्वलोकपितामहः ॥
स्रांशुसमप्रभम् । तस्मिन् जज्ञे स्वयं ब्रह्मा
तस्मिन्नण्डे स भगवानुषित्वा परिवत्सरम् । स्वयमेवात्मनो ध्याना
त्तदण्डमकरोद्द्विधा ॥ ताभ्यां सशकलाभ्यां स दिवं भूमिं च निर्ममे
इति । अधत्त अधात् देवायी गर्भवती बभूवेत्यर्थः । यथावा परमेश्वर
मंभोनिक्षिप्तं तेजश्चराचरात्मकं विश्वं प्रावर्तयदेवं देवाय्या राज्ञों
धृतो गर्भ: भविष्यद्राजवंशमशेषं प्रसविष्यत इति भावः । श्रौती
 
15
 
6
 
81