मधुराविजयम् /214
This page has not been fully proofread.
  
  
  
  • प्रथमसर्गः
  
  
  
   
  
  
  
समाप्ती । सर्गोऽयं समाप्त इत्यर्थः । 'इति हेतुप्रकरणप्रकाशादिसमा
प्तिषु' इत्यमरः ।
   
  
  
  
इति
   
  
  
  
श्रीपरमेश्वरीकृपासमुपलब्धशास्त्रसाहितीवैदुष्य
'साहित्यालङ्कार' 'विद्वत्कवीशान'
पोतुकुच्चि सुब्रह्मण्यशास्त्रिणा
   
  
  
  
'काव्यकलानिधि' 'महीशूरमहाराजास्थानमहाविद्वत्कवि'
श्रीचिदम्बर शास्त्रिणां भागिनेयेन विरचितया
भावप्रकाशिकाख्यव्याख्यया समलङ्कृतायाम्
श्री गङ्गादेव्याः कृतौ मधुराविजये महाकाव्ये
राजदम्पत्योस्सुखानुभूतिर्नाम
प्रथमसर्गः
   
  
  
  
*
   
  
  
  
79
   
  
  
  
  
समाप्ती । सर्गोऽयं समाप्त इत्यर्थः । 'इति हेतुप्रकरणप्रकाशादिसमा
प्तिषु' इत्यमरः ।
इति
श्रीपरमेश्वरीकृपासमुपलब्धशास्त्रसाहितीवैदुष्य
'साहित्यालङ्कार' 'विद्वत्कवीशान'
पोतुकुच्चि सुब्रह्मण्यशास्त्रिणा
'काव्यकलानिधि' 'महीशूरमहाराजास्थानमहाविद्वत्कवि'
श्रीचिदम्बर शास्त्रिणां भागिनेयेन विरचितया
भावप्रकाशिकाख्यव्याख्यया समलङ्कृतायाम्
श्री गङ्गादेव्याः कृतौ मधुराविजये महाकाव्ये
राजदम्पत्योस्सुखानुभूतिर्नाम
प्रथमसर्गः
*
79