This page has not been fully proofread.

मधुराविजये
 
भिनन्दिताह्वयाम्
 
इति । गङ्गव गङ्गा परमपावनी इति सौशी
ल्यादिसंपत्तिमप्यस्या अन्वर्थं नामेदं गमयति । 'देवी' इति शब्दः
राजकुमारीत्वं महिषीत्वं चास्या अवगमयति । अन्या ज्येष्ठा पट्ट
महिषी काचन वर्तत इति चारित्रिका अभिप्रयन्ति । उत्तरत्र
' शचीव शक्रस्य रमेव शाङ्गिणः इति कांचन प्रधानपट्टमहिनीं
कम्पराजस्येयमेव निर्दिशति । तत्र तस्याः नाम क्रिमिजुष्टमासीदित्यन्या
वा सा स्थादियमेव वेति न वयं निर्णीय वक्तुं पारयामः ।
राजकुमारी, अस्य महिपीष्वियमध्येकेत्यत्र तु न कोऽपि संशयः । गङ्गा
इयं
देवीति सामान्यविशेषयोस्समासः । श्रियायुता श्रीश्रुता । सा च गङ्गादेवीति
मध्यमपदलोपी समासः । यद्वा श्रीवासौ गङ्गादेवी चेति विग्रहो
वा । साक्षाल्लक्ष्मीरूपेयम् यत इयमुभयोः कुलयो सम्पत्समृद्धि जन
यति । अथवा कीर्तिरूपेति वा । तया विरचिते निर्मिते
विजयनाम्नि एतदाख्यया प्रसिद्धे ।
मधुरा
अनेन काव्यस्य नामाभिहितं
इति
 
भवति । कम्प इति राजा
 
कम्पराजः
 
' राजाहस्सखिभ्यः '
 
टच् । वीरः कम्पराजः वीरकम्पराजः । वीर इति व्यावर्तकम्,
 

 
इत्यादिना
 
कम्पराजः
 
अन्यस्य कम्पराजस्यैतत्सोदर्यस्य ।
पूर्वापरप्रथमचर
समासः । अनेन काव्यनायकस्य नामोक्तं भवति । अत्र
इत्येव समुचितः पाठः । अस्मिन् काव्ये 'कम्परायः ' इत्येतादृशानां
प्रयोगाणां कुत्राप्यदर्शनात् । ( वीर ) कम्परायः इति पाठे तु ' कम्प
राय: ' इति लोकव्यवहृतनाम्नोऽनुकरणमिति मन्तव्यम् । अनुकरण
वाचिनां देश्यशब्दानां संस्कृतेन समासो न दोषायेति पूर्वमवोचाम ।
तस्य चरितम् तच्चरित्रप्रतिपादकं काव्यमित्यर्थः । अनेन वर्ण्यमिति
वृत्तं कथितं भवति । तस्मिन् प्रथमः आदिमः सर्गः अध्याय: काव्य
'सर्वस्स्वभावनिर्मोक्ष निश्चयाध्यायसृष्टिषु ' इत्यमरः । इति
 
भागः
 
78
 
"
 
-
 
"
 
(
 
"
 
(