This page has not been fully proofread.

18]
क्तिन् । भूषाम् विभूषणे
पुराणेतिहासादीनशृणोत्
 
अमंस्तेति पूर्ववत् । विद्वद्भयः श्रुतिस्मृति
श्रद्धयेति तात्पर्यार्थः। किञ्च । त्रीणि अम्ब
क़ानि नेत्राणि यस्य त्र्यम्बकः विरूपाक्षः तस्य पादुकाम् पादुके ।
पद्यते अनया इति पादू: । पद्यतेरौणादिकः ऊप्रत्ययः । सैव पादुका ।
स्वार्थों कः । ह्रस्वः ताम् तएव नतु मकुटादीत्यर्थः । मौलेः स्वशिरसः
भूषाम् भूषणे अमंस्तेति पूर्ववत् । नित्यं भक्त्या विरूपादेवं यथा
विधि सप्रश्रयमयमर्चयामासेति तात्पयर्थिः । निष्काम कर्माचरणस्यैव
निश्श्रेयससाधनत्वात् स्वकर्तव्यं सर्वं ( दानादि ) तथैवायमकरोदिति
श्लोकार्थः । भर्तृहरिरप्येवमाह स्वसुभाषितत्रिशत्याम् - " श्रोत्रं श्रुतेनैव
न कुण्डलेन दानेन पाणिर्नतु कङ्कणेन । विभाति कायः करुणा
कुलानां परोपकारेण न चन्दनेन ॥" इति ॥
 
प्रथमसर्गः
 
आ विन्ध्यादा च मलया दास्ताद्रेरा च रोहणात् ।
प्रकम्पिताहितप्राणं प्राणंसिषुरमुं नृपाः ॥ ॥711
 
"
 
आ विन्ध्यादिति ॥ विन्ध्यः एतन्नामा उत्तरदिवस्थः पर्वतः
तस्मात् आ आरभ्य तमारभ्येत्यर्थः । मर्यादायामाङ् । 'आङ् मर्यादा
भिविध्योः' इति पञ्चमी । मलयः एतन्नामा दक्षिणदिशि सेतुसमीपस्थ
कश्चन गिरिराट् । तस्मात् आ च तमभिव्याप्येत्यर्थः । अभिविधा

वाङ् । पूर्ववत् पञ्चमी । विन्ध्यमारभ्य सेतुपर्यन्तं व्याप्ते दक्षिणोत्तर
दिग्भागे इत्यर्थ: । रोहण: एतदाख्य: पूर्वस्यां दिशि वर्तमानः कश्चन
रत्नोत्पत्तेनिंदानभूतः पर्वतः तस्मात् आ च आरभ्य तमारभ्येति
पूर्ववत् । अस्ताद्रिः पश्चिमाचल: तस्मात् आ अभिव्याप्य तमभि
व्याप्येति पूर्ववत् । रोहणास्ताचलमध्यस्थे पूर्वपश्चिमदिग्भागे इत्यर्थः ।
'निपात एकाजनाङ्
इत्यत्र 'अनाङ्' इत्युक्तेः न प्रगृह्यसंज्ञा ।
 
73
 
अतएव तत्प्रयुक्तः प्रकृतिभावोऽत्र न । नृपाः राजानः एतावदवधि
देशस्था इत्यर्थः । प्रकम्पिता: प्रकम्पवन्तः कृताः स्थानात् प्रभ्रंशिताः