This page has not been fully proofread.

66
 
मधुराविजये
 
शिञ्जितानि अव्यक्तमधुरस्वनानि 'भूषणानाञ्च शिञ्जितम्
 
इत्य
 
मरः । शिजि – अव्यक्ते शब्दे । तस्माद्भावे क्तः । तैः आकृष्टानि

 
"(
 
"'
 
बलाद् गृहीतानि वशीकृतानीत्यर्थः । आङ्पूर्वात्कृषेः क्तः । मनांस्येव मान
सानि 'स्वान्तं हृन्मानसं मन इत्यमरः । प्रज्ञादित्वादण् । येषां तैः
शिशुर्वेत्ति पशुर्वेत्ति वेत्ति गानरसं फणी " इति न्यायेन पश्वादीनामपि
गानमाधुर्य स्यानन्ददायकत्वादिति भावः । मरालैः हंसः । कर्तृभिः ।
लीलागतिम् विलासगमनम् प्राप्तुम् आदातुम् अभ्यसितुमिवेति
फलोत्प्रेक्षा । योषितः वनिताः – कर्म । सेव्यन्ते श्रीयन्ते परिचर्यन्ते
उपास्यन्ते । विद्याग्रहणार्थं शिष्यैर्गुरव इवेति भावः । पौरनारीणां
ध्वनिना तिर्यग्जन्तवोऽपि बलादाकृष्टा भवन्ति । किमुतन्ये इत्यर्था
नूपुर
पत्त्यलङ्कारध्वनिः । हंसयानास्सर्वा अपि तत्रत्या स्त्रिय इति सारोंऽशः ॥
 
"
 

 
यत्रावलानसादृश्य वाञ्छाविमतमम्बरम् ।
प्रायः पयोधरोत्सेधै तिरुन्धन्ति पुरन्ध्रयः ॥ 116411
 

 
"}
 
यत्रावलग्नेति ॥ पुराणि गृहाणि धरन्तीति पुरन्ध्रयः कुटु
म्बिन्यः स्त्रियः । धृञ् धारणे । अइ । गुण । पृषोदरादित्वाद्धात्व
कारलोपः मुमागमश्च । 'स्यात्तु कुटुम्बिनी पुरन्ध्री' इत्यमरोऽमुं दीर्घान्तं
पपाठ । कृदिक़ारादक्तिन इति वा ङीष् । अतएव ह्रस्वान्तमपि बहुलं
कवयः प्रयुञ्जते । तथा च कालिदासः- "तौ स्नातकैर्वन्धुमता च राज्ञा,
पुरन्ध्रिभिश्च क्रमशः प्रयुक्तम्
मध्या: स्त्रीणामुदराणि ' अवलग्नं मध्योऽत्री ' इत्यमरः । तैः सादृश्यम्,
इति । ताः - कर्थ्यः । अवलग्नानि
साम्यम् तस्य वाञ्छा तद्विषयकोऽभिलाष: अहमपि तथा भवेयमित्येवं
संभाव्यमाना इच्छा । तया । वस्त्रपक्षे विमतम् विशेषेण मतम्
अत्यन्तं प्रियं मित्त्रमित्यर्थः । अवलग्नवदतिसूक्ष्मस्य स्तनावरणवस्त्रस्य
-
सौन्दर्य पोषकत्वेन ताभिरत्यन्त म भिलष्यमाणत्वादेवमुक्तिः । आकाशपक्षे
विरुद्धं मतम् अभिलषणम् यस्येति विग्रहः । मतमिति भावे क्तः ।