This page has not been fully proofread.

(
 
प्रथमसर्ग:
 
चक्रवाकैः
 
"
 
आख्या अभिधानं च इत्यपि ।
 
(
 
कोकश्चक्रश्चक्रवाको रथाङ्गाह्वयनामकः
 
क्षणम् उत्सवम्
 

 
क्षणदा: रात्रयः ।
 
?
 
-
 
63
 
इत्यमरः ।
 
चोराणाम्
 
निर्व्यापार
 
स्थितौ
 
इत्यमरः । ददाते: ' आतोऽनुप
 
अन्येषां निर्व्यापारस्थितिं वा ददतीति
कालविशेषोत्सवयोः क्षण: '
सर्गे ' इति कः । तास्वपि । विरहः वियोगः न अनुभूयते न उप
भुज्यते । विरहिणो न भवन्तीत्यर्थः । चक्रवाका रात्रौ वियुज्यन्ते, तथा
च स्मर्यंते - "वैमुख्यं गन्धफल्यास्तु भ्रमरानशपत्प्रभुः । कोकान् निशीथे
विश्लेषं पिकमन्यविवर्धनम् । चन्दनं सर्पनिलयं वायुं सर्पाशनं तथा ।
ज्योत्स्नां कलङ्कसंछन्नां शशाप रघुनन्दनः ॥" इति । वापीषु मणिकान्तय

स्सूर्यप्रकाशा इव देदीप्यमानास्तमसामपसारणेन रात्रीरपि दिवसी
कुर्वन्तीति विरहहेतुभूतानां रात्रीणामेवाभावे कथं तज्जन्यो विरहस्तेषा
मिति भावः । माणिक्यमयसोपानसंचारित्वं विशेषणगत्या चक्रवाक
वियोगानुभवाभावात्मके वाक्यार्थी हेतुरिति वाक्यार्थं प्रति पदार्थहेतुकं
काव्यलिङ्गमलङ्कारः । मणिप्रकाशानां सूर्यप्रकाशानां चातीव साम्यं
गम्यत इति मणिप्रकाशास्तमोऽपसरणेन सूर्यकान्तय इव राज़न्त इत्यु
पमालङ्कारध्वनिः । विरहाननुभवासम्बन्धेऽपि तत्सम्बन्धवर्णनादतिशयोक्ति
भेदश्च । विरहाननुभवे वस्तुतोऽहेतोरपि मणिमयसोपानसंचारिताया
हेतुत्वकल्पनं कविप्रौढोक्तिसिद्धम् । तच्च सहृदयानामतीव चमत्कार
कारीति प्रौढोक्तिरित्यन्योऽप्यलङ्कारः । एषां सर्वेषां परस्परसापेक्षेति
" प्रौढोक्तिरुक्तार्था
सङ्करश्च । प्रौढोक्तेर्लक्षणं चेत्थमुक्तमालङ्कारिकैः
हेतोस्तद्धेतुत्वप्रकल्पनम् " इति ॥
 
"
 
यदङ्गना मुखाम्भोज लावण्यालाभलज्जितः ।
कलङ्कच्छद्मना चन्द्रो व्यक्ति हृदयव्यथाम् ॥ ॥ 61॥
 
यदङ्गनेति ॥ यस्याः अङ्गनाः यदङ्गनाः इति विग्रहः । यदीया
स्त्रियः पौरस्त्रिय इति यावत् । 'अङ्गात्कल्याणे' इति मत्वर्थीयो नः ।