This page has not been fully proofread.

मधुराविजये
 
समास इति ज्ञेयम् । तांनि, ध्वान्तानि अन्धकाराः तैस्सदृशाः तथोक्ताः
नीलवर्णा इति च गम्यते । चौर्याय सन्नह्यतां दस्यूनामवयवेष्वेरण्ड
तैलादिलेपनस्य सर्वलोक विदितत्वात् । ' स्युरुत्तरपदे त्वमी, निभसंकाश
नीकाशप्रतीकाशोपमादय: ' इत्यमरः । सन्निभशब्दे समित्युपसर्ग़स्तु उप
सर्गान्तरनिवृत्त्यर्थ: । उत्तरपद एवैतेषामेतदर्थबोधकतेत्युक्तेरेषामस्वपद
विग्रह इत्युक्तं भवति । तास्सन्त्यः जालेभ्य: गवाक्षेभ्यः अपमार्गेभ्य
इति च गम्यते । ' जालं समूह आनायो गवाक्षक्षारकावपि '
इत्यमरः । निर्यान्ति अपयान्ति बहिर्गच्छन्ति । दीपप्रकाशेन निरवकाशा
अन्धकारास्तस्करा इव भीतभीता बहिरपयान्तीति भावः । दीपैरन्ध
कारः बहिरपस्रियत इत्युत्प्रेक्षा । ध्वान्तसन्निभैरित्युपमा । सा चानुक्त
साम्येति लुप्ता । अपहर्तुमन्तः प्रविष्टाः केचन चोरास्तत्र जागरूकान्
गृहरक्षकान् दृष्ट्वा भीतभीता विमार्गेभ्यः प्रधावन्तीति श्लिष्ट विशे
षणसाम्यादप्रकृतार्थस्य कस्यचन प्रतीत्या धूमराजेश्वोरसाम्यं गम्पत
इति समासोक्तिः । परस्परमेतेषां नैरपेक्ष्यात्संसृष्टिश्च । लक्षणं तु समा
सोक्तेः – " विशेषणानां तौल्येन यत्र प्रस्तुतवर्तिनाम् । अप्रस्तुतस्य
गम्यत्वे सा समासोक्तिरिष्यते ॥ " इति ॥
 

 
62
 
,
 

 
यद्दीर्घिकासु माणिक्य मयसोपानचारिभिः ।
क्षणदास्वपि चक्राह्न विरहो नानुभूयते ॥ 116011
 
यद्दीधिति ॥ दीर्घा एव दीर्घिका । संज्ञायां कन् । वाप्यः
क्रीडासरांसि 'वापी तु दीर्घिका' इत्यमरः । यस्याः नगर्याः दीर्घिकाः
यद्दीर्घिकाः । यदीयानि क्रीडासरांसीत्यर्थः । तासाम माणिक्यमयसोपा
नानि माणिक्यानाम् मणीनां विकाराः । ताद्रूप्ये मयट् । मणि
स्थगितानीत्यर्थः । तानि च सोपानानि आरोहणानि तथोक्तानि ।
'आरोहणं स्यात्सोपान' मित्यमरः । तेषु चरितुम संचरितुम शील
मेषाम् तथोक्ताः । तैः चक्रा चक्रस्येव आह्वा आख्या येषां तैः
 
"