मधुराविजयम् /192
This page has not been fully proofread.
14]
प्रथमसर्गः
।
।
स्थितिः नतु दुष्कृतिनामिति परमार्थः । किञ्च । सकलानाम् समस्ता
नाम् श्रियाम् सम्पदाम् शाला गृहम् निवासभूमिः सेवेत्युत्प्रेक्षा ।
सम्पदां चाञ्चल्यं तत्र नास्तीति भावः । नित्यश्रीविराजिता सा नग
रीति तात्पर्यम् । अथवा कलाभिस्सह वर्तन्त इति सकलाः तेषाम्
कलावताम् श्रियाम् तत्संबन्धिनीनां
तत्संबन्धिनीनां कीर्तीनाम् शालेवेत्यर्थान्त
रम् । कलानिपुणाः तत्रस्थास्सन्तो नित्यं स्वशिल्परचनया कीर्तिमार्ज
यन्तीत्यर्थः । शिल्पवतामनन्यसाधारणकलानैपुणीभिस्समलंकृता सा नग
रीति भावः । ' शाला तु स्कन्धशाखायां गेहगे हैकदेशयोः ' इति
नानार्थरत्नमाला । किञ्च । सर्वाणि रत्नानि श्रेष्ठवस्तूनि 'जातौ जातौ
यदुत्कृष्टं तद्रत्नमभिधीयते' इति वचनात् । तेषाम् माला एकत्र
गुम्फितो हार इंवेत्युत्प्रेक्षा । सृष्टौ स्थावरजङ्गमात्मिकायां यद्यदुत्कृष्टं
वस्तुजातं तत्सर्वमत्र राशीकृत्य स्थापितमिति भावः । अथवा - सर्वेषाम्
सर्वविधानाम् रत्नानाम् मणीनाम् माला एकत्र गुम्फितो हार
इवेति वा । शुक्त्यादिषु तत्र तत्र स्थितानि तानि तानि रत्नान्ये
कत्र समृद्धतयात्र स्थितानीति भावः । पद्मरागादयः कलौ ये दुष्प्रापा
मणयः तेऽप्यत्र समुपलभ्यन्त इति सर्वरत्नसंपत्समृद्धिस्सर्वशब्देन
सूच्यते । 'मालमुन्नतभूर्माला पङ्क्तौ पुष्पादिदामनि ' इति नानार्थ
रत्नमाला । किञ्च । सुकृतानि पुण्यकर्माणि तदाचरणानीत्यर्थः । तान्येव
प्रदेशः
अम्बुधयः समुद्राः तेषाम् वेला तीरम् निर्णीतावधिकः
सीमेति यावत् । सर्वपुण्यकर्मानुष्ठानस्य सामग्रयेणात्वैव विश्रान्तिरिति
भावः । अत्र यन्नाचरितं पुण्यकर्म तत्कुत्राऽपि नास्तीति तात्पर्यार्थः ।
दैविकवृद्धया सर्वसंपत्समृद्धया निखिलपुण्यकर्माचरणाभिवृद्धया निरुपमेयं
नगरीति निर्गुलितोऽर्थः । इयं च वर्णना रामायणीयामयोध्यावर्णनां सं
गृह्णातीव सर्वरत्नसमाकीर्णाम् "कुटुम्बी यो ह्यसिद्धार्थो गवाश्व
धनधान्यवान् । नाकुण्डली नामकुटी नास्रग्वी नाल्पभोगवान् " "नाउना
हिताग्निर्नायज्वा न क्षुद्रो वा न तस्करः । दीर्घायुषो नरास्सर्वे धर्मं
,
""
""
े
"
57
प्रथमसर्गः
।
।
स्थितिः नतु दुष्कृतिनामिति परमार्थः । किञ्च । सकलानाम् समस्ता
नाम् श्रियाम् सम्पदाम् शाला गृहम् निवासभूमिः सेवेत्युत्प्रेक्षा ।
सम्पदां चाञ्चल्यं तत्र नास्तीति भावः । नित्यश्रीविराजिता सा नग
रीति तात्पर्यम् । अथवा कलाभिस्सह वर्तन्त इति सकलाः तेषाम्
कलावताम् श्रियाम् तत्संबन्धिनीनां
तत्संबन्धिनीनां कीर्तीनाम् शालेवेत्यर्थान्त
रम् । कलानिपुणाः तत्रस्थास्सन्तो नित्यं स्वशिल्परचनया कीर्तिमार्ज
यन्तीत्यर्थः । शिल्पवतामनन्यसाधारणकलानैपुणीभिस्समलंकृता सा नग
रीति भावः । ' शाला तु स्कन्धशाखायां गेहगे हैकदेशयोः ' इति
नानार्थरत्नमाला । किञ्च । सर्वाणि रत्नानि श्रेष्ठवस्तूनि 'जातौ जातौ
यदुत्कृष्टं तद्रत्नमभिधीयते' इति वचनात् । तेषाम् माला एकत्र
गुम्फितो हार इंवेत्युत्प्रेक्षा । सृष्टौ स्थावरजङ्गमात्मिकायां यद्यदुत्कृष्टं
वस्तुजातं तत्सर्वमत्र राशीकृत्य स्थापितमिति भावः । अथवा - सर्वेषाम्
सर्वविधानाम् रत्नानाम् मणीनाम् माला एकत्र गुम्फितो हार
इवेति वा । शुक्त्यादिषु तत्र तत्र स्थितानि तानि तानि रत्नान्ये
कत्र समृद्धतयात्र स्थितानीति भावः । पद्मरागादयः कलौ ये दुष्प्रापा
मणयः तेऽप्यत्र समुपलभ्यन्त इति सर्वरत्नसंपत्समृद्धिस्सर्वशब्देन
सूच्यते । 'मालमुन्नतभूर्माला पङ्क्तौ पुष्पादिदामनि ' इति नानार्थ
रत्नमाला । किञ्च । सुकृतानि पुण्यकर्माणि तदाचरणानीत्यर्थः । तान्येव
प्रदेशः
अम्बुधयः समुद्राः तेषाम् वेला तीरम् निर्णीतावधिकः
सीमेति यावत् । सर्वपुण्यकर्मानुष्ठानस्य सामग्रयेणात्वैव विश्रान्तिरिति
भावः । अत्र यन्नाचरितं पुण्यकर्म तत्कुत्राऽपि नास्तीति तात्पर्यार्थः ।
दैविकवृद्धया सर्वसंपत्समृद्धया निखिलपुण्यकर्माचरणाभिवृद्धया निरुपमेयं
नगरीति निर्गुलितोऽर्थः । इयं च वर्णना रामायणीयामयोध्यावर्णनां सं
गृह्णातीव सर्वरत्नसमाकीर्णाम् "कुटुम्बी यो ह्यसिद्धार्थो गवाश्व
धनधान्यवान् । नाकुण्डली नामकुटी नास्रग्वी नाल्पभोगवान् " "नाउना
हिताग्निर्नायज्वा न क्षुद्रो वा न तस्करः । दीर्घायुषो नरास्सर्वे धर्मं
,
""
""
े
"
57