This page has not been fully proofread.

मधुराविजये
 
"
 
तदेव स्थली तद्रूपा स्थलीत्यर्थ: । स्थली अकृत्रिमा भूमि: अटवी ।
जानपदेत्यादिना ङीष् । सर्पसङ्घातस्य यथेच्छसंचरणमटव्या मेवेती
त्थमुक्तम् । विषधरा अपि शिवमकुटमलङ्कुर्वाणा यथावाश्रयमहिम्ना
पूजाभाजनं लोकस्य तथा विटानामप्येतदाश्रयगौरवेण समादर इति
सूच्यते । सपँश्शिवमौलिरिव पल्लवैर्भूषिता सा नगरीति भावः ।
सुमनसः विद्वांसः शोभनं मनः येषामिति विग्रहः । तेषां स्तोम
सन्दोहः तस्य संचारः विहरणम् सएव सुमनसाम् देवानाम् 'सुमना'
पुष्पमालत्योः स्त्रियां ना धीरदेवयो' रिति मेदिनी । स्तोमः संघः ।
तस्य संचार: तस्य । सुवर्णगिरिमेखला सुवर्णस्य गिरिः सुवर्ण
 
:
 

 
गिरिः हेमाद्रिः मेरुः। प्रकृतिविकृतिभावे षष्ठी । 'मेरुस्सुमेरुर्हेमाद्रि'
 
इत्यमरः । तस्य मेखला - नितम्बः
 
56
 
(शैल) मध्यभाग:
 
मेखला
इति मेदिनी । तथाभूता
 
खड्गबन्धे
स्यात्काञ्चीशैलनितम्बयो: '
स्थितेत्यर्थः । मेरुगुहासु देवा विहरन्तीति प्रसिद्धिः । अतएव सुरालय
इति तस्य नाम । सुवर्णगिरौ देवा इव पण्डिता नित्यमत्र विहरतो
मोदन्त इति भावः । विद्यानगरमिति विजयानगरीनामाप्यन्यदनेन
संभाव्यते। अत्रत्यानां पण्डितानां देवतुल्यप्रभाववत्त्वम् नगर्यास्स्वर्ग
तौल्यं च प्रतीयते । श्लिष्टपरंपरितरूपकमलङ्कारः ॥
 
M
 
लीलेव दिष्टिवृद्धीनां शालेव सकलश्रियाम् ।
मालेव सर्वरत्नानां वेलेव सुकृताम्बुधः ॥
 
"
 
115411
 
लीलेति ॥ दिष्टयः भागधेयानि जन्मान्तराजितसुकृतानि ' दैवं
दिष्टं भागधेयं भाग्यं स्त्री नियतिविधिः
तत्कृतानि अभिवर्धनानि पुराकृतसुकृतश्रेयांसीति यावत् । तासाम् लीला
इत्यमरः । ताभ्यः वृद्धयः
क्रीडा आश्रयाश्रयणोरभेदोपचार । क्रीडास्थानमित्यर्थः । इवेति संभाव
नायाम् । नूनमित्यर्थः । एवमुत्तरत्रापि । प्राक्तनपुण्यानि तत्र
फलदायीनि भवन्तीति भावः । जन्मजन्मार्जितसुकृतवतामेव तन्नग
 
नित्यं
 
"