This page has not been fully proofread.

प्रथमसर्ग़:
 
सोऽस्यामस्तीति मत्वर्थे इनिः । प् । — निशा निशीथिनी रात्रिः
इत्यमरः । 'राका नद्यन्तरे कच्छ्वां नवजातरजस्त्रियाम् । संपूर्णेन्दु तिथौ '
इत्यमरसुधा । पूर्णिमारात्रिश्चन्द्रिकाया यथा समुज्जृम्भणं करोति

तथा सा नगरी बहुश्रुतानां प्रतिक्षणमनेकथा संतोषमुत्पादयतीति भावः ।
किञ्च गन्धर्वाः अश्वाः तेषां गण: समजः तस्य सान्निध्यम् सन्निधिः
समीपस्थितिः । सन्निधिरेव सान्निध्यमिति स्वार्थे प्यञ् । तदेव । गन्धर्वाः
देवगायनाः देवयोनिविशेषाः तेषां गण: समाज: संघ: तस्य सान्नि
ध्यम् समीपस्थितिः । तस्मात् नव्याः सदापि नूत्नाः अभिनवतारु
ण्यवन्त इत्यर्थः । ते च ते दिव्याः देवाः । देवानां त्रिदशत्वेन वार्ध
काभावादेवमुक्तिः । तेषाम् वरूथिनी सेना यस्यां सा तथोक्ता ।
' वरूथिनी बलं सैन्यम् ' इत्यमरः । तादृशी सती स्थितेत्यर्थः । विजया
नगरीसेना बलसंपदा सर्वेषां विस्मयावहा सर्वलोक: प्रस्तूयमाना
भूमावजरामरा देवसेनेव विराजत इति भावः । गन्धर्वाः केवलं
देवानां गायना एव न योद्वारश्च चित्ररथादीनां योद्धृत्वेन भारतादिषु
बहुत्र वर्णितत्वात् । उत्तमा श्वैर्वीरवरेण्यैश्च समलङ्कृता विजयानगरसेना
देवसेनां विडम्बयन्ती शात्रवाणामप्रधष्या वर्तत इति परमार्थः ।
श्लिष्टपरम्परितरूपकमलङ्कारः ॥
 
:
 
55
 
भुजङ्गसङ्घसंवास भूतेशमकुटस्थली ।
सुमनस्तोमसंचार सुवर्णगिरिमेखला ॥
 
॥ 53॥
 
भुजङ्गेति ॥ भुजङ्गाः विटाः । तेषां सङ्घ समूहः तस्य
संवासः निवासः । स एव । भुजङ्गाः सर्पा: 'भुजङ्गी विटपन्नगौ
इति नानार्थरत्नमाला । तेषां सङ्घः निवहः तस्य संवासः निवासः ।
तस्य भूतेश: भूतानामीशः प्रमथगणानां प्रभुः शिवः 'भूतेशः खण्ड
'परशु' रित्यमरः । तस्य मकुटम, किरीट सइव शिरसि धार्यमाणत्वात्
लक्षणया जटाजूटः कथ्यते । 'अथ मकुटं किरीटं पुन्नपुंसक' मित्यमरः ।
 
7