This page has not been fully proofread.

मधुरा विजये
 
याम् । ऋहलोर्ण्यत् । तादृशी आसीत् बभूव स्थितेत्यर्थः । विजया
नगरी भुवमवतीर्णा द्वितीया देवनगरीव स्थित्वा सौन्दर्यवैभवाद्यति
शयैस्सर्वा नगरी: अतिशेत इति परमार्थ: । अत्र श्लेषोपमा श्लेषो
वा मतभेदात् ॥
 
इतः परम् द्वाविंशश्लोकै तामेव राजधानीं वर्णयति
 
48
 
R
 
सुरलोकान्तसंक्रान्त स्वर्णदीमत्सरादिव ।
परिखाकारतां यान्त्या परीता तुङ्गभद्रया ॥
 
॥4॥
 
सुरेति ॥ सुराणां लोक देवलोक: 'सुरलोको द्योदिवौ द्वे
 

 
अन्त
 
इत्यमरः । तस्य अन्तः स्वरूपम् देवलोक इति यावत् ।
स्स्वरूपे निकटे प्रान्ते निश्चयनाशयोः' इति विश्वः । तस्य संक्रान्ता
 
संक्रान्तः संक्रमः दुर्गसंचर: काष्ठनिर्मितो दारुमयस्सेतुः सः अस्याम्
अस्तीति मत्वर्थीयोऽकार । परिखेत्यर्थः । 'अस्त्री तु संक्रमो दुर्ग
 
संक्रान्तिर्द्वारभूमिका
 
संचर: ' इत्यमरः ।
 
इति हैमोऽपि । संपू
 
र्वात् क्रमे ' क्तोऽधिकरणे श्रौव्यगतिप्रत्यवसानार्थेभ्यः' इत्यधिकरणे
 
वर्णितम्
 
सर्वतश्च महा
 
क्तः । परिखानामुपरि दुर्गसंचारवत्त्वं च रामायणे
" सौवर्णश्च महांस्तस्याः प्राकारो दुष्प्रवर्षणः ।
भीमारशीततोयवहारशुभाः । अगाधा ग्राहवत्यश्च परिखा मीन सेविताः ।
द्वारेषु तासां चत्वारस्संक्रमाः परमायताः ।
परसैन्यागमे सति । यन्तैस्तैरवकीर्यन्ते परिखासु समन्ततः ॥ " इति ।
त्रायन्ते संक्रमास्तत्र
सा चासौ स्वर्णदी आकाशगङ्गा तथोक्ता । 'स्वर्णदी सुरदीर्घिका'
इत्यमरः । तस्याम् मत्सरः ईर्ष्या 'मत्सरोऽन्य शुभद्वेषे तद्वत्कृपणयो
स्त्रिषु ' इत्यमरः । तस्मात् तेन हेतुना । हेतौ पञ्चमी । इवेति
संभावनायाम् । एवं संभाव्यत इत्यर्थः । परितः खन्यत इति
परिखा खेयम् ' खेयं तु परिखा' इत्यमरः । खनु अवदारणे ' अन्ये
भ्योऽपि दृश्यते ' इति डः । तस्याः आकार इव आकार: यस्य परिखा
 

 
6
 
(
 
"
 
....