This page has not been fully proofread.

प्रथमसर्ग़:
 
यस्य राज्ञः । जयस्तम्भतया जयस्य विजयप्रशस्ते: स्तम्भा: आधार
भूताः स्थूणाः । अश्वघासादिवत्तादर्थ्यषष्ठ्या समासः । जय प्रख्याप
नाय स्थापिता: शासनस्तम्भा इत्यर्थः । तेषां भावः तत्ता तया ।
उपलक्षणे तृतीया । तदुपलक्षिताः । यदीयजयस्तम्भा भूत्वेति
यावत् । स्थिताः अतिष्ठन् अवर्तन्त । तिष्ठते: 'गत्यर्थाकर्मक'
इति क्तः । सामन्तभूपतयस्तदीयपादपीठेषु स्वमस्तकानि विन्यस्य
तं नित्यं नमस्कुर्वन्ति । तत्समये स्वशिरोधृतकिरीटैस्तत्पादपीठसंम
• र्दनसंजातलेखाः लिखितलेखा इव मौलिषु विराजन्ते । तथा दिगन्तेषु
स्थितास्ते राजानः तस्य कीर्ति जगति प्रख्यापयन्ति । अतएव भूपत
यस्ते जयस्तम्भतया रूप्यन्त इति रूपकमलङ्कारः । तत्र च 'अङ्घ्रि
पाद' इत्यादि पदार्थो विशेषणगत्या हेतुतामापन्नस्तस्य साम्यसंपादने
बहुपकरोतीति काव्यलिङ्गं च रूपकेण संकीर्यते ॥
 
-
 
यत्प्रतापानलज्वाला मालाकबलिता इव ।
कीर्तयशत्रुभूपाना मासन्मलिनमूर्तयः ॥
 
43
 
॥39॥
 
यदिति ॥ शत्रुभूपानाम् विरोधिनरपालानाम् कीर्तयः यशांसि
(क:) यस्य प्रतापः कोशदण्डजं तेजः " अधिक्षेपावमानादेः प्रयु
क्तस्य परस्य यत् । प्राणात्ययेऽप्यसहनं तत्तेजस्समुदाहृतम्" इति
भरतः । स एवानलोऽग्निः परेषां तापकारित्वात् । तस्य ज्वाला
शिखा' । 'वर्द्वयोज्वलकीलौ' इत्यमरः । तेषाम् मालाः श्रेणयः
कृताः भक्षिताः निरवशेषं
पङ्क्तयः ताभिः कबलिता: कबलवत्यः
दग्धा इति यावत् । मतुबन्तात्कबल शब्दात् 'प्रातिपदिकाद्धात्वर्थे ' इति
णाविष्ठवद्भावे मतुपो लुक् । तथाभूता इव । इवेत्युत्प्रेक्षायाम् ।
मलिना: मलः मालिन्यमासामस्ति ' ज्योत्स्ना तमिस्रा ' इत्यादिन ।
साधुः । मलीमसा: कच्चरा: मलदूषिताः अत्यन्तं नैल्यवत्य इति
यावत् । तथाभूताः मूर्तयः आकारा: यासाम् तथोक्ताः । तादृशाः