This page has not been fully proofread.

42
 
(
 
मधुराविजये
 
(
 
दिति समासः । तेन प्लुष्ट:
 
दग्धः
 
प्लुषु दाहे' इत्यस्मात् क्तः ।
 
यस्य विभाषा' इति नेट् । 'प्रुष्टप्लुण्टोषिता दग्धे' इत्यमरः ।
धरति विश्वमिति धर्म: न्यायः सुवृत्तं वा 'धर्माः पुण्ययमन्याय
स्वभावाचारसोमपाः' इत्यमरः । वृञ् औणादिको मनिन् । स एव
मह्यां रोहतीति महीरुहः वृक्षः । 'वृक्षो महीरुहरशाखी' इत्यमरः ।
रुहे॰ कः । यस्य राज्ञः । दानाम्बु दानजलम् तस्य सेक क्षरणम्
स्राव: 'पिच क्षरणे' घञ् । जलसेचनेन आर्द्राकरणमित्यर्थः । तेन
पुनः भूयः अङ्कुरस्सञ्जातोऽस्य अङ्कुरितः । तारकादित्वादित च् ।
अङ्कुरवान् कृत इति मनुबन्तादङ्कुरशब्दाण्णिचि णाविष्ठवद्भावे
मतुपो लुग्खा । तथाभूतस्सन् अभूत् आसीत् अतिष्ठदित्यर्थः । अधर्मं
विनाशय्य सुकृताचरणेन कलियुगमिमं कृतयुगं कृतवान् स इति
भावः । दग्धानामपि केषांचन वृक्षाणां पुनरङ्कुरितत्वं प्रसिद्धं बदर्यादौ ।
कलौ दानस्य प्रशस्तत्वेन धर्मज्ञस्स भूपतिस्तदाचरणे प्रवृत्तः इत्याकृतम् ।
बुक्कराजस्य विप्राणामग्रहारादिदानेन वेदभाष्यादिसमुद्धरणेन वैदिकधर्मो
द्धरणं लोके सुविदितमेव । अत्र रूपकालङ्कारः स्पष्टः ॥
 
यस्याङ्घ्रिपीठ संघर्ष रेखालाञ्छितमौलयः ।
आशास्वरिनृपा एव जयस्तम्भतया स्थिताः ॥ ³8
 
यस्याङ्त्रीति ॥ अङ्घ्रिपीठ: पादपीठ: तस्य संघर्ष: संघ
ट्टनम् तेन साकं संपीडनम् तस्मात् रेखा: तज्जनिता रेखा लिखित
लिपय इति च गम्यते । ताभिः लाञ्छिताः संजातचिह्ना संप्राप्त
प्रत्यभिज्ञा इति च गम्यते । तारकादित्वादितच् । तादृशाः मौलयः
किरीटानि, ( शिरांसि ) अग्रभागा इति च गभ्यते । तानि येषां
तथोक्ताः । 'क़िरीटे मौलिरक्लीबे
चूडासंयतकेशयोः' इति
 
P
 
रभसः । तादृशः अरिनृपाः शतृभूपालाः त एव ( कर्तारः ) आशासु
दिक्षु । दशस्वपीत्यर्थः । 'आशा ककुभि तृष्णायाम्' इति हैमः ।