This page has not been fully proofread.

7]
 
प्रथमसर्ग:
 
इति भावः । प्रयत्नसाध्यं वैदुष्यम् । सुकविता तु जन्मजन्मान्तरा
जितमदृष्टविशेषं कमपि विना नैव लभ्यत इत्यतश्शास्त्रज्ञापेक्षयाऽपि
महाकवयोऽवश्यमादरातिशयेन पूजनीया लोकस्येति सारोंऽशः । अत
एवाहुरभिज्ञा अपि • "पुरा कवीनां गणनाप्रसङ्गे कनिष्ठिकाधिष्ठित
कालिदासा । अद्यापि तत्तुल्यकवेरभावादनामिका सार्थवती बभूव
इति ॥
 
29
 
17
 
काव्यप्रशंसां विधाय मन्दात्मनोऽनुजिघृक्षया काव्यप्रयोजनानि ब्रूते-
करोति कीर्तिमर्थाय कल्पते हन्ति दुष्कृतम् ।
उन्मीलयति चाह्लादं किं न सूते कवेः कृतिः ॥ ॥23॥
 
1
 
"
 
करोतीति ॥ कवेः कृतिः कर्त्री । अर्थाय धनाय तदर्थे कल्पते
प्रभवति तदार्ज़नसाधनं भवतीत्यर्थः । कीर्तिम, प्रख्यातिम यशः
'क्लृपि संपद्यमाने च' इति तादर्थ्ये चतुर्थी । दुष्कृतम् पापम् दुष्टम,
कृतम् करणमनेनेति व्युत्पत्तिः । 'इदुदुपध' स्येति षत्वम् । हन्ति संहरते
नाशयतीत्यर्थः । सत्काव्यश्रवणस्य पापापनोदकत्वादिति भावः ।
आह्लादम् संतोषम् उन्मीलयति वर्धयति । उत्पूर्वकान्मीलनिमेषणे
इत्यस्मात् हेतुमण्ण्यन्ताल्लट् । किञ्च आह्लादमानन्दम् तद्रूपं ब्रह्म
सच्चिदानन्दत्वेन ब्रह्मणः आनन्दमयत्वात् । उन्मीलयति अविद्यापनयनेन
प्रकाशयति । अविद्यापसरणे ब्रह्म स्वयमेव प्रकाशत इति भावः । तेन
परां निर्वृतिमपि काव्यमापादयतीति परमपुरुषार्थसाधनत्वमप्यस्य सूक्तं
भवति । अतएवोच्यते - किं न सूते कवेः कृतिरिति । कवेः कवयितुः
महाकवेरित्यर्थः । कृतिः काव्यम् । करोतेः कर्मणि क्तिन् । किं कमर्थम्
'सामान्ये नपुंसकम् ' न सूते न जनयतीति काकुः ।
'
सङ्घटयतीत्यर्थः । षूङ् प्राणिगर्भविमोचने लट् । चो हेतौ ।
कीर्तिं करोति यतो वार्थाय कल्पते यतश्च दुष्कृतम् हन्ति यतो
वाह्लादमुन्मीलयति तत इत्यर्थः । षूङ् प्राणिगर्भविमोचने' इति
 
-
 
सर्वानप्यर्थान्
यतः
 
6
 
.