This page has not been fully proofread.

मधुराविजये
 
याथार्थ्यस्स्वसंक्रान्त जनादरणपात्रतां त्यजतीति निष्कृष्टोऽर्थः । अलङ्कारस्तु
प्रतिवस्तूपमा ॥
 
28
 
" कवित्वं दुर्लभं लोके " इत्युक्तदिशा काव्यकर्तॠणां महाकवी
नामत्यन्त दौर्लभ्येन शास्त्रविद्भयोऽपि ते नितरामतिरिच्यन्ते इत्यभिधाय
तन्मुखेन शास्त्रेभ्योऽपि जनादरमर्हन्ति महाकाव्यानीति सूचयन्ती
महाकवीन् प्रशंसति -
 
ताकिका बहवस्सन्ति शाब्दिकाश्च सहस्रशः ।
विरलाः क़वयो लोके सरलालापपेशलाः ॥
 
112211
 
ताकिफ़ाइति ॥ लोके
तर्कशास्त्रज्ञाः तर्क विदन्ति
 

 
"
 
( शब्द
 
जगति बहवः संख्यातोऽनन्ताः तार्किकाः
'ऋतूक़्थादिसूत्रान्ताट्ठक् ' इति ठक् ।
उक्थादिगणे च तर्कशब्दः पठितोऽयं गणरत्नमहोदधौ । तेनेदं सिद्धम् ।
सन्ति तिष्ठन्ति । उत्तरत्राप्यस्य संबन्धः । सहस्रशः सहस्रम् बहव
इत्यर्थः । स्वार्थे शस् । " एकां कपिलामेकैकशस्सहस्रकृत्वो दत्त्वा
इति महाभाष्यप्रयोगात् । शतसहस्रशब्दी बहुत्ववाचकावपि ।' शतं
सहस्रमयुतं सर्वमानन्त्यवाचक्रम्' इत्युक्तेः । शब्दं करोति प्रकृतिप्रत्यय
विभागेन व्युत्पादयति शाब्दिकः । करोतिर्व्युत्पादनार्थः ।
दर्दुरं करोति ' इति ठकु । ते सन्ति वैयाकरणाश्च बहवो वर्तन्त
इत्यर्थः । सरला अवका ऋजव: 'सरल: पूतिकाष्ठे नाथोदारा
वक्रयोस्त्रिषु' इति मेदिनी । आलापा: संभाषणानि उक्तय इत्यर्थः ।
आङ पूर्वालपेर्भावे घञ् । आलापानां ऋजुत्वं च प्रसादगुणभरितत्वम्
प्रसादलक्षणं च पूर्वमवोचाम । तत्र पेशलाः दक्षा : 'दक्षे तु चतुरपेशल
पटवस्सूत्थान उष्णश्च इत्यमरः । तादृशः कवयः काव्यकृतः ' शक्तिः
कवित्वबीजं हि प्राक्तनी संस्क्रिया मता' इत्युक्तलक्षणलक्षिता महान्तः
कवय इत्यर्थः । विरला अल्पा: अल्पसंख्याकाः सन्ति । दुर्लभास्त
 
"