This page has not been fully proofread.

प्रथमसर्ग:
 
:
 
" आतोऽनुपसर्गे' इति कः । 'मायाः कन्दः माकन्दः ' इति वा 'मां
कं च ददाति' इति वा विगृह्य लक्ष्म्या अपि सुखप्रद इति,
लक्ष्मीसुखयोरुभयोरपि दातेति वा समुपलभ्यत इति साभिप्रायतया विशे
ष्यस्य परिकराङ्कुरोऽपि । एतासां सापेक्षत्वादङ्गाङ्गिभावेन सङ्करः ॥
 
-
 
काव्यचौर्यपरान् दुष्कवीनेव निन्दति -
 
चौर्याजितेन काव्येन कियद्दीव्यति दुर्जनः ।
आहार्यरागो न चिरं रुचिर: कृत्रिमोपलः ॥ ॥21॥
 
"
 
चौर्याजितेति ॥ चुरा शीलमस्य चोर: 'छत्रादिभ्यो णः
तस्करः । तस्य कर्म चौर्यम् ॥ प्यञ् । तेन आजितेन संपादितेन
समुपलब्धेन । आङ्पूर्वादतः काव्येन कविनिर्मितेन. पद्येन पद्य
 
1
 
जातेन वा । कियत् किशब्दात् ' किमस्संख्यापरिमाणे इति च ' इति
 
1
 
कियन्तं
 
मतुप् । ● किमिदंभ्यां वो घः इति वकारादेशश्च । का संख्या
परिमाणमस्येति विग्रह
कालमित्यर्थ: । दीव्यति प्रकाशते
कविरिति प्रख्यात गच्छति इति काकुः । यावद्वस्तुस्थितिर्न ज्ञायते
तावदेव नतु चिरमित्यर्थः सत्यं छादयितुं न कोऽपि चिरं क्षमत इति
 

 
भावः । अर्थमेतं दृष्टान्तमुखेन विवृणीते । आहार्य आरोपित: रागः
रक्तिमा लौहित्यं यस्य । आहार्य आरोपितः
 
} "
 
राग: जनानामनुराग
इति च गम्यते । 'निर्वृत्तः कृत्रिम डुक्कुञ्' इत्यस्मात्
'ड्वितः क्त्रिः' ' क्त्रेर्मम्नित्यम् ' इति मप् । सचासौ उपल: मणिः
चिरं बहो: कालात् रुचिरः कान्त्या मनोज्ञ: 'सुन्दरं रुचिरं चारु'
इत्यमरः । प्रकाशवान् सन्नित्यर्थः । न न भवति न विद्यते नैव
तिष्ठतीत्यर्थः । पद्मरागसान्निध्ये कश्चन पाषाण: तत्तेजोमहिम्ना
संक्रान्ततदीयरागः मणिरिव भासमानोऽपि चिरं न तथा तिष्ठेत् ॥
मगौ तस्मिन् अनसरति मानोज्ञकस्य तस्याप्यपसरगात् । एवं दुष्कवि
यदी
काव्यम् स्त्रकीयमिव ख्यापयत् अचिरादेव लोकविदित
 
M
 
6
 
27
 
1