This page has not been fully proofread.

प्रथमसर्ग:
 
तस्मिस्तस्या आदरातिशयोक्तिः । सरस्वत्याः हावभावादयस्सर्वेऽपि दर्पणे
बिम्बानीव प्रतिफलन्ति प्रस्फुटमस्य कवितायामिति भावः । अनेन 'दण्डिनः
पदलालित्यम्' इत्यपि संगृहीतं भवति । यद्वा । विपूर्वाल्लसक्रीडाश्लेषणयोः
इति क्रीडार्थकाल्लसतेर्भावे घञि अर्शआद्यजन्तो वायं विलासशब्दः ।
विलासच मणिदर्पणचेति कर्मधारयः । तत्क्रीडाश्रयो रत्नमुकुर इत्यर्थः ।
सरस्वती नित्यं क्रीडति । तत्क्रीडास्सर्वा अपि दर्पणे मुखादिकमिव साक्षा
क्रियते कविजनेन कविताया मस्येति सर्वकवीनामाचार्यभूतत्वमस्य निगदितं
भवति । काव्यादर्श इति लक्षणग्रन्थो महाननेन निरमायीति सूचितं
भवति । यद्वा । सरस्वत्याः विलासधृतः मणिदर्पण इति वा । सरस्वती
सविलासं नित्यमेनं पाणौ धरति सकुतूहलमिति तदत्यन्तप्रीतिपात्रतास्य
प्रकथ्यते । अत्र पुरातनी वार्तापि काचन श्रूयते । दण्डिनोऽन्येषां च कवीनां
विवादे माध्यस्थ्यमवलम्बमाना भारती "कविर्दण्डी कविर्दण्डी भवभूतिस्तु
पण्डितः" इत्यमुं श्लाघयामास इति । सरस्वतीसौभाग्य सर्वस्वसंवर्धक
एतद्वाग्गुम्फ इति परमार्थः । वाचां मणिदर्पणत्वरूपणाद्रूपकम् । आचान्ता
मृतसम्पदामित्युपमा च वाचामौन्नत्यमभिवर्णयन्ती तस्योपकरोतीत्यनयो
रङ्गाङ्गिभावेन सङ्करः ॥
 
-
 
15
 
" उत्तरे रामचरिते भवभूतिविशिष्यते " इति कालिदासादप्यति
रिव्यमानं विद्वत्कवि श्लाघते -
 
सा कापि सुरभिशके भवभूतेस्सरस्वती ।
कर्णेषु लब्धवर्णानां सूते सुखमयीं सुधाम् ॥
 
11
 
सेति ॥ पूर्वार्धे तच्छन्दो यच्छन्दमाक्षिपति । या भवभूतेः तन्नाम्ना
प्रसिद्धस्य कवयितुः । इदं पौरुषनामास्य । पैतृकं तु नाम "श्रीकण्ठ" इति ।
"तपस्वी कां गतोऽवस्थामिति स्मेराननाविव । गिरिजायास्स्तनौ वन्दे
भवभूतिसिताननौ ॥" इति श्लोकमेकमेतद्विरचितं श्रुत्वा कान्यकुब्जाधि
नाथ एनं भवभूतिरिति व्याजहार । तदनु तन्नाम्ना प्रख्यातिमयमगादिति