This page has not been fully proofread.

10
 
मधुराविजये
 
अथ अष्टादशपुराणकर्तारं व्यासं नौति -
 
वैयासके गिरां गुम्फे पुण्ड्रेक्षाविव लभ्यते ।
सद्यस्सहृदयाह्लादी सार: पर्वणि पर्वणि ॥
 
॥ ॥
 
वैयासक़ इति ॥ व्यासकेन प्रोक्तम् वैयासकम् तस्मिन् । व्यास
प्रोक्ते इत्यर्थः । वेदान् व्यस्यति वेदव्यासः कर्मण्यण् । "नामैकदेशे नाम
ग्रहणम्" इति न्यायेन तस्यैव व्यास इति व्यवहारः । तस्मात्स्वार्थिक
कन्नन्तात् 'तेन प्रोक्तम' इत्यण् । 'नय्वाभ्यां पदान्ताभ्याम' इत्यैजागमः ।
यस्येति चेति लोपः । वैयसिके इति त्वपपाठः । अतएव महाभाष्यकर्ता 'सुधा
तुरक़च' इति सूत्रे 'सुधातृव्यासवरुडनिषादचण्डालबिम्बानामिति वक्तव्यम्'
इति वार्तिकम्, प्रत्याख्यायन् "ततर्हि वक्तव्यं न वक्तव्यम् । प्रकृत्यन्तराण्ये
वैतानी" त्याह । कैयटोऽप्येवं व्याख्यात् "प्रकृत्यन्तराणीति" स्वार्थिककन्प्रत्य
यान्तत्वादिति भावः । अव्यविकन्यायेन च कन्रहितैर्वाक्यमेव भवति ।
व्यासकशब्दाच्च कन्नन्तादृषिवाचिनोऽपि वाह्लादेराकृतिगणत्वादिञ् भवति ।
नतु ऋष्यणिति भावः" इति । अत्रोद्योतकारः 'स्वार्थि' ति ॥ व्यासादि
विषयमिदम् । अतएव वैयासकी संहितेत्यस्य सिद्धिः । अतएव वैयासक्यां
संहिताया मिति पुराणेषु पठ्यते । 'वैयासिक्या मिति त्वपपाठः इति ।
विस्तरेण : प्रतिपादितमिदं सर्वमान्यामम्सद्व्याख्यायाम् राम,
वाचाम् गुम्फे ग्रन्थने तद्रूपे ग्रन्थे भारत इत्यर्थः । गुम्फ ग्रन्थ इति धातो
भावे घञ्] 'घळजपा' पुंसि' इति पुंलिङ्गता च । पुण्ड्र: इक्षु' पुण्ड्रेक्षुः इक्षु
विशेष: । 'रसाल इक्षुस्तद्भेदाः पुण्ड्रकान्तारकादयः' इत्यमरः । तत्स्वरूपं
तूक्तमन्यत्र "इक्षुः कर्कटको वंशः कान्तारो वेणुनिस्सृतः । इक्षुरन्यः पौण्ड्रकच
रसालस्सुकुमारके" इति । वाचस्पतिरप्याह - "पुण्ड्रेक्षौ पुण्ड्रकस्सेव्यः
पौण्ड्रकोऽतिरसो मधुः" इति । तस्मिन्निव पर्वणि पर्वणि प्रतिपर्वम् । इक्षुपक्षे
प्रतिग्रन्थि । भारतपक्षे प्रतिभागम् । सद्यः सपदि यदा आस्वाद्यते तदैवे
त्यर्थः । सहृदयान् रसज्ञान् आह्लादयितुं शीलमस्येति तादृश' । 'सुप्यज़ातौ'