This page has not been fully proofread.

प्रथमसर्गः
 
चिदात्मिका शक्तिः प्रकाशात्मकरिशवश्चेत्यर्थः । यद्यपि चित्प्रकाशयोरनन्यता
तथाऽप्यग्नेरौष्ण्यस्यचेव भेदव्यपदेशस्सगुणे ब्रह्मणि न विरुध्यते । शिवा च
शिवश्च शिवौ । पार्वतीपरमेश्वरौ । 'पुमान् स्त्रिया' इत्येकशेषः । परमेश्वरः
स्वयंप्रकाशात्मकः । "न तत्र सूर्यो भति न चन्द्रतारका । नेमा विद्युतो भान्ति
कुतोऽयमग्निः । तमेव भान्तमनुभाति सर्वं तस्य भासा सर्वमिदं विभाति" इति
श्रुतेः । अतएव प्रकाशात्मकत्वं प्रकाशशब्दव्यवहारश्च तस्मिन्नुपपद्यते । तस्य
च द्वे शक्ती चिज्जडात्मिके । तत्र परमेश्वरस्य विमलं चैतन्यमेव चिच्छक्ति
रित्युच्यते । अन्या तु जडात्मिका अविद्याशक्तिरिति व्यवह्रियते । एतयो
स्संसर्गाच्चराचरात्मकं जगदुत्पद्यते । यथाहुस्संक्षेपशारीरककारा: "चिच्छक्ति:
परमेश्वरस्य विमलं चैतन्यमेवोच्यते । तस्यैवास्य जडा परा भगवतश्शक्ति
स्त्वविद्यात्मिका । संसर्गाच्च मिथस्तयोर्भगवतश्शक्त्योर्जगज्जायते । सच्छक्त्या
सविकारया भगवता चिच्छक्तिरित्युच्यते " इति । यदा परमेश्वरस्थ
सृष्टेरुन्मुखत्वं तदा शक्त्या साकं गाढसम्बन्धस्तस्य भवति । तदानीं स्त्री
पुंसात्मकात्तस्माज्जगदुद्भवति । शक्त्या साकं प्रकाशात्मकस्य शिवस्य गाढ
संबन्ध एव वर्णित एवं भगवत्पादैस्सौन्दर्यलहर्याम् "शिवश्शक्त्या युक्तो यदि
भवति शक्तः प्रभवितुम् । नचेदेवं देवो न खलु कृशल स्पन्दितुमपि " इति ।
" इत्याद्यागम
एतन्मूलकान्येव " शिवशक्त्यात्मकं विद्धि जगदेतच्चराचरम्
वाक्यानि । मन्त्रशास्त्र रहस्यार्थोऽप्यत्र कश्चन निगूढ़ निक्षिप्त इति प्रति
 
1
 
5
 
·
 

 
भाति । तथाहि - चिदानन्दः प्रकाशानन्दश्वेत्युभौ मन्त्रशास्त्रप्रवर्तकावा
चार्यस्वामिनौ । तौ शिवरूपौ । एतन्मनसि निक्षिप्योक्तं ' चित्प्रकाशात्मकौ '
इति । ' शिवौ ' इत्यनेन कामेश्वरीकामेश्वरदेवताभिधीयते । श्रीचक्रं च
तस्याः वपुरिति तौ श्रीचक्ररूपधारिणौ । श्रीचक्रं च शिवशक्तिचक्रात्मकम् ।
अत्र ललितात्रिशती 'त्रिकोणरूपिणी शक्तिः बिन्दुरूपश्शिवस्स्मृतः" "चतुर्भि
शिवचक्रैश्च शक्तिचक्रैश्च पञ्चभिः । शिवशक्त्यात्मकं ज्ञेयं श्रीचक्रं शिव
योर्वपुः " इति । श्रीचक्रंवेदं प्रपञ्चस्य सर्वस्य मूलप्रकृतिभूतम् । यथा हुर्भग
वत्पादाः सौन्दर्यलहर्याम् चतुर्भिर श्रीकण्ठैश्शिवयुवतिभिः पञ्चभिरपि
 
"
 
"(