मधुराविजयम् /134
This page has not been fully proofread.
  
  
  
  विश्वात्मकं महज्ज्योति
  
  
  
स्तच्छ्रये ज्ञानलब्धये ॥
   
  
  
  
कलश
   
  
  
  
श्रीश्रीनिवासकृतिकीर्तन तत्पराणां
F
किंवा भवन्ति बहुदुःख कृदन्त रायाः ।
चण्डांशुभिर्नभसि दीव्यति भास्करेऽस्मिन्
कतु तमांसि किमु वा प्रभवन्ति लोके ॥
   
  
  
  
गुरुवन्दनम्
   
  
  
  
भाष्याम्भोधिरमन्थि यस्य कृपया दुर्वादन ऋग्रहा
भीलश्शब्दमहामणिप्रचयभूस्सर्वागमालङ्क तिः ।
यस्याचार्यकमाददान्मम परादेवीकृपापात्रतां
वन्दे तं हनुमद्गुरुं जयतु तत्कारुण्यपारम्परी ॥
   
  
  
  
आन्ध्रपद्मपुराणस्य
स्रष्टा कर्ता शतं कृतेः ।
   
  
  
  
महीशूर महास्थानी
   
  
  
  
विद्वान् योऽभूच्चिदम्बरः ॥
   
  
  
  
आसेतुहिमवद्भमि
   
  
  
  
र्वाग्भूतेर्यस्य किङ्करा ।
   
  
  
  
चिदम्बरकवीशानं
   
  
  
  
साहितीगुरुमाश्रये
   
  
  
  
19
   
  
  
  
तान् स्तवीमि महाभागान्
   
  
  
  
ये चान्ये गुरवो मम ।
   
  
  
  
शास्त्र साहित्यविज्ञान
   
  
  
  
भिक्षां तां कृपया ददुः ॥
   
  
  
  
॥1॥
   
  
  
  
॥ 1 ॥
   
  
  
  
॥ 2 ॥
   
  
  
  
11 3 11
   
  
  
  
114 ॥
   
  
  
  
  
स्तच्छ्रये ज्ञानलब्धये ॥
कलश
श्रीश्रीनिवासकृतिकीर्तन तत्पराणां
F
किंवा भवन्ति बहुदुःख कृदन्त रायाः ।
चण्डांशुभिर्नभसि दीव्यति भास्करेऽस्मिन्
कतु तमांसि किमु वा प्रभवन्ति लोके ॥
गुरुवन्दनम्
भाष्याम्भोधिरमन्थि यस्य कृपया दुर्वादन ऋग्रहा
भीलश्शब्दमहामणिप्रचयभूस्सर्वागमालङ्क तिः ।
यस्याचार्यकमाददान्मम परादेवीकृपापात्रतां
वन्दे तं हनुमद्गुरुं जयतु तत्कारुण्यपारम्परी ॥
आन्ध्रपद्मपुराणस्य
स्रष्टा कर्ता शतं कृतेः ।
महीशूर महास्थानी
विद्वान् योऽभूच्चिदम्बरः ॥
आसेतुहिमवद्भमि
र्वाग्भूतेर्यस्य किङ्करा ।
चिदम्बरकवीशानं
साहितीगुरुमाश्रये
19
तान् स्तवीमि महाभागान्
ये चान्ये गुरवो मम ।
शास्त्र साहित्यविज्ञान
भिक्षां तां कृपया ददुः ॥
॥1॥
॥ 1 ॥
॥ 2 ॥
11 3 11
114 ॥