This page has not been fully proofread.

सुतद्वयस्य क्रमशोऽथ पत्न्यौ
लक्ष्मीर्जया यत्तनयो रमेशः ।
 
राजेश्वरीति प्रथिता द्वितीया
 
महान्ववाये पतिदेवते ते ॥
 
संबन्धिनौ मे हि कुटुम्बसुब्र
 
ह्मण्याभिधौ यद्गृहिणीमणी तु ।
 
माणिक्यनाम्नी महती च सीता
 
रामाम्बिका विश्रुतनामधेया ॥
 
संबन्धिनौ मे सुतया च सुब्र
ह्यण्याह्वयोऽन्योऽपि च रामचन्द्रः ।
ययोग हिण्यो क्रमशोऽथ सीता
लक्ष्मीश्र वालात्रिपुराम्बिका च ॥
 
एवं महावंशयुतोऽभिवृद्धि
 
दिने दिने यामि चिदम्बरस्य ।
आशीर्वचोभिः परदेवतायाः
कटाक्षवीक्षामृतसेचनैश्च ॥
 
18
 
जीयान्महावंशमहाद्रुमोऽयं
शाखोपशाखाभिरभिप्रवृद्धः ।
पुष्पैः फलैः पुत्त्रसुतप्रपौत्रै
 
राकल्पमीशानकृपावलम्बः ॥
 
चराचरं जगच्चक्रं
 
यद्भासा भासतेऽन्वहम् ।
 
देवतास्तुतिः
 
॥ 18 ॥
 
11 19 1
 
11 20₁
 
11 21 11
 
11 22
 
10