मधुराविजयम् /133
This page has not been fully proofread.
  
  
  
  सुतद्वयस्य क्रमशोऽथ पत्न्यौ
  
  
  
लक्ष्मीर्जया यत्तनयो रमेशः ।
   
  
  
  
राजेश्वरीति प्रथिता द्वितीया
   
  
  
  
महान्ववाये पतिदेवते ते ॥
   
  
  
  
संबन्धिनौ मे हि कुटुम्बसुब्र
   
  
  
  
ह्मण्याभिधौ यद्गृहिणीमणी तु ।
   
  
  
  
माणिक्यनाम्नी महती च सीता
   
  
  
  
रामाम्बिका विश्रुतनामधेया ॥
   
  
  
  
संबन्धिनौ मे सुतया च सुब्र
ह्यण्याह्वयोऽन्योऽपि च रामचन्द्रः ।
ययोग हिण्यो क्रमशोऽथ सीता
लक्ष्मीश्र वालात्रिपुराम्बिका च ॥
   
  
  
  
एवं महावंशयुतोऽभिवृद्धि
   
  
  
  
दिने दिने यामि चिदम्बरस्य ।
आशीर्वचोभिः परदेवतायाः
कटाक्षवीक्षामृतसेचनैश्च ॥
   
  
  
  
18
   
  
  
  
जीयान्महावंशमहाद्रुमोऽयं
शाखोपशाखाभिरभिप्रवृद्धः ।
पुष्पैः फलैः पुत्त्रसुतप्रपौत्रै
   
  
  
  
राकल्पमीशानकृपावलम्बः ॥
   
  
  
  
चराचरं जगच्चक्रं
   
  
  
  
यद्भासा भासतेऽन्वहम् ।
   
  
  
  
देवतास्तुतिः
   
  
  
  
॥ 18 ॥
   
  
  
  
11 19 1
   
  
  
  
11 20₁
   
  
  
  
11 21 11
   
  
  
  
11 22
   
  
  
  
10
   
  
  
  
  
लक्ष्मीर्जया यत्तनयो रमेशः ।
राजेश्वरीति प्रथिता द्वितीया
महान्ववाये पतिदेवते ते ॥
संबन्धिनौ मे हि कुटुम्बसुब्र
ह्मण्याभिधौ यद्गृहिणीमणी तु ।
माणिक्यनाम्नी महती च सीता
रामाम्बिका विश्रुतनामधेया ॥
संबन्धिनौ मे सुतया च सुब्र
ह्यण्याह्वयोऽन्योऽपि च रामचन्द्रः ।
ययोग हिण्यो क्रमशोऽथ सीता
लक्ष्मीश्र वालात्रिपुराम्बिका च ॥
एवं महावंशयुतोऽभिवृद्धि
दिने दिने यामि चिदम्बरस्य ।
आशीर्वचोभिः परदेवतायाः
कटाक्षवीक्षामृतसेचनैश्च ॥
18
जीयान्महावंशमहाद्रुमोऽयं
शाखोपशाखाभिरभिप्रवृद्धः ।
पुष्पैः फलैः पुत्त्रसुतप्रपौत्रै
राकल्पमीशानकृपावलम्बः ॥
चराचरं जगच्चक्रं
यद्भासा भासतेऽन्वहम् ।
देवतास्तुतिः
॥ 18 ॥
11 19 1
11 20₁
11 21 11
11 22
10