This page has not been fully proofread.

तयोरहं भाग्यवशेन पुत्त्रोऽ
भवं, तृतीये सम एव तातः ।
गतोऽस्तमस्मद्द, रदृष्टयोगा
त्ततो गुरुर्मातुल एव मेऽभूत् ॥
 
कष्टानि भूयांस्यनुभूय सोऽय
मवर्धयन्मां सुतनिर्विशेषम् ।
तस्यानृणत्वं मम नैव साध्य
मिहैव वाऽऽगामिषु वा भवेषु ॥
 
विवाहयोग्ये वयसि प्रपन्ने
निदेशतस्तस्य महात्मनोऽहम् ।
श्रीबुल्सुवंशाम्बुधिचन्द्रपाप
यार्यप्रपौत्त्रीमुदवाक्षमेकाम् ॥
 
17
 
सूराम्बिका सा जननी तु यस्याः
पिताऽभवद्वेङ्कटरायनामा ।
 
माणिक्यनाम प्रथितं च यस्यां
 
यस्यास्त्रयः पुत्रवरास्सुते द्वे ॥
 
पूर्वस्तु तेषां खलु वेङ्कटेश
 
इश्रीजानकीराम इति द्वितीयः ।
 
गोवर्षिनाम्ना प्रथितोऽम्बरीष
 
स्तृतीय एषोऽग्रजभक्तिभावः ॥
 
श्रीभार्गवी श्रीललिताम्बिका च
 
पुत्र्यौ महत्यौ गुणगौरवेण ।
श्रीभार्गवी केशवशर्मनाम्ना
 
युतं पति स्वानुगुणं श्रितास्ते ॥
 
॥ 12 ॥
 
॥ 19 ॥
 
॥ 14 ॥
 
1। 15 ॥
 
11 16 11
 
17 11