This page has not been fully proofread.

14
 
स्स्वदेवीं गङ्गां चन्द्रोदयवर्णनाय समादिदेश कदाचित् । तथा वर्ण
यन्त्यां तस्यां तथा सह प्रमोदमनुभवन् स्वशयनागारं प्रविश्य सुष्वाप
कम्पराजः । निद्रावशमापत्रे च तस्मिस्तदर्धरात्रे मधुराधिदेवता तस्य
पुरतस्साक्षात्कृत्य तुरुष्ककिरातेभ्यस्तदानीमनुभवन्तीं स्वदुर्दशां देश
दुस्थिति च दुविषहां निवेद्य तुरुष्कसम्राजं तं संहर्तुमगस्त्यप्रेषितं
दिव्यायुधमस्मै प्रायच्छत् । तद्ववाय चैनमचोदयत् । अन्तहितायां च
तस्यां ससैन्यो मधुरामुपेत्य तुरुष्कसेनाभिस्सह युद्ध्वा दिव्यायुधेन
तुरुष्कराजं संजहार द्वन्द्वयुद्धे । एवं मधुराविजयं संसाध्य दक्षिणदेशे
शान्ति स्थापयामास धर्मवीरो युद्धवीरश्च कम्पदेवः ॥
 
.