This page has not been fully proofread.

कथासंग्रहः
 
अस्ति विजयानगरसम्राट् बुक्कराजो हरिहरानुजः । अग्र
महिषी च तस्यासीहेवायीति । तस्मात्तस्यामजायन्त लथः पुत्राः ।
कम्पनः कम्पनरसङ्गमश्चेति । प्रथमः कम्पनस्तत्र सकलविद्यापारंगतो
निशितबुद्धिस्स्वपितुरेव समधिगतशस्त्रास्त्रतुरङ्गमाधिरोहणादिराजोचित
विद्यश्चाभवत् । प्राप्तयौवने च तस्मिन् ( ज्येष्ठ पुत्ले ) राजकन्यका
अनुरूपा गुणशीलादिभिस्स्वयमानीय परिणयमकरोत्तस्य पिता यथा
विधि । तासु च काचन पट्टमहिषी वीरकम्प राजस्यास्य प्रियतमा
वर्तत । तथा साकं क्रीडन् कञ्चित्कालमनयत्स वीराग्रणी: । कदाचि
द्रुक्कराजोऽस्मै राजनीति समुपदिश्य समाज्ञपयदभुं, ' संहृत्य द्रवि
डाधिपं चम्पराजं काञ्चीविजयं साधय प्रजा रञ्जयन् स्वराज्यं
तत्र सुस्थिरं प्रतिष्ठापय । दक्षिणदेशं सर्वं स्वदुर्नयेन व्यथयन्तं तुरुष्क
सन्राजं नामावशेषं नय मधुराविजयं साधय' इति । पितृदेवोऽयं
तदाज्ञां शिरसि जमिव संधार्य, प्रथमतः काञ्ची विजयाय ससैन्यः
प्रतस्थे । पञ्चपेष्वेव दिवसेषु स कण्टकापत्तनमुपेत्य स्वसैन्यानि तत्र
कानिचिद्दिनानि संनिवेश्य चारैविदितशत्रुवृत्तान्तस्सैन्यैस्साकं विरिञ्चिपुरं
प्रति जगाम । तत्समीपे च क्षीरनदीतीरे प्रावर्तत महदायोधनमुभयो
स्सेनयोः । संग्रामे च तस्मिन् कर्णाटयोधैः पराभूता द्रविडसेना पला
यिता स्वप्रभुणा साकं राजगम्भीरं नाम पर्वतदुर्गं प्रविवेश ।
राजोऽपि काञ्चीपुरं स्वशिबिरं विधाय राजदुर्गं रुन्धन् ससैन्यस्तमा
चक्राम । चम्पराजोऽपि दुर्गात्ससंभ्रमं महता रोषेण समागत्य द्वन्द्व
युद्धं प्रादात्कम्पराजाय । प्रवृत्ते च तयोर्युद्धे वीराग्रणीं
मवधीत्कम्पराजः । एवं विजित्य काञ्चीं तस्य प्रभुर्भूत्वा प्रजा
रञ्जयन् कञ्चित्कालमनयदयं महाराजः । तदानीं रसज्ञशेखरः कम्पन
 
कम्प
 
चम्पराज