This page has not been fully proofread.

4
 
10.
 
पद्मानगर
 
वाकरटवुन्
 
सेकेन्द शबाद - 25
 
-
 
19-12-65
 
माधुर्यादिगुणैः कालिदासादिकाव्येभ्योऽप्यतियावितस्त्र श्रीमबुरा
विजयकाव्यस्य श्रीविद्वद्वर पोतुकुच्चि सुब्रह्मण्यवास्त्रिनिर्विरचिता भाव
प्रकाशिकानास्ती व्याख्या कविसम्मतान् भावात् सम्यक् स्कुटीकुत्रांगा
अतीव सरला वर्तते । अत्र च तत्तत्संदर्भेषु शब्दावलिङ्काराणां
रसविशेषाणां माधुर्यसौकुमार्यादीनां काव्यगुगातां चाविष्करणं, तथा
शब्दसौष्ठवसमर्थनं च वैयाकरणप्रवरैः श्रीशास्त्रिभिः सम्यक्कृतम् ।
प्रायः अप्रकाशावस्थायां विद्यमानस्यास्य ग्रन्थरत्नस्य समुचितया
व्याख्यया सह प्रकाशनप्रयत्नोऽयं रसिकानां विदुषां प्रमोदमावहेदेव ।
अत्रविषये भगवानादिदेवः सर्वथा श्रेयो विदधात्वित्याशास्महे इति ॥
 
पूर्वोत्तरमीमांसालङ्कारविद्वान्,
पण्डितप्रवरश्च
 
[Sd] वी. कृ. डोङ्गरेशास्त्री