This page has not been fully proofread.

3
 
देव्या,
 
श्री बुक्कदेवरायाणां स्नुषया, वीरकम्प रायाणामर्धाङ्गया श्रीगङ्गा
विश्वनाथकवीश्वराणामन्तेवासिन्या निर्मितं मधुराविजयाख्यं
काव्यं निपुणं व्याख्यातं पोतुकुच्चि सुब्रह्मण्यशास्त्रिभिविलोकितं मया ।
काव्यमिदं, व्याख्यानं च तदनुगुणं, सहृदयहृदयान्यावर्जयतीति विज्ञाप्यते ।
अयं च व्याख्याता व्याकरणे अलंकारशास्त्रे च कृतश्रम इत्यतिरोहित
मेव तद्व्याख्यानमवलोकितवतां विदुषाम् ॥
 
श्रीः
 
इत्थमावेदयति ॥
दर्शनभूषण, कुलपति,
 
के. सोमशेखरशास्त्री
 
ब्रह्मश्रीयुतः व्याकरणविद्याप्रवीण पोतुकुच्चि सुब्रह्मण्यशास्त्रिभिः
विरचितां भावप्रकाशिकानाम्नीं मधुराविजयकाव्यव्याख्यां स्थाली
पुलाकन्यायेन तत्र तत्राहमद्राक्षम् । काव्यमिदं स्वभर्तुः कम्पराजस्य
विजयमधिकृत्य तद्धर्मपत्न्या गङ्गादेव्या विरचितम् । काव्यमिदं नवरस
भरितम् । व्याख्यानमपि मूलस्यान्यूनानतिरिक्ततया ग्रन्थकर्व्याः आशयं
तत्तदलङ्कारव्याकरणादिविशेष प्रकाशयत् काव्यरत्नमिदमुत्तेजयति ।
इयं सर्वज्ञेति स्वयमेव वदति। विश्वनाधकवीश्वरात् स्वगुरोस्सार्वज्ञ य
मुपलब्धमिति यतः स्वगुरुं स्तौति । यथोदितं काव्यमिदं निरमायि
कवयित्र्नया । महाकाव्यश्रेण्यामग्रस्थानमधिरोहतीद मिति निश्चप्रचम् ।
व्याख्याकर्ता सुब्रह्मण्यशास्त्री विमर्शात्मकानीदृशान् बहून् ग्रन्थान्
विरचयन् भगवतः परमेश्वरस्य कृपातिशयेन सापत्यकलत्रः चिरंजीया
दित्याशासे इति शिवम् ॥
 
9
 
कलाप्रपूर्ण, व्याकरणालङ्कार,
पेरि वेङ्कटेश्वर शास्त्री