This page has not been fully proofread.

जिघृक्षया तत्रभवद्भिः पोतुकुच्युपनामकै: सुब्रह्मण्यशास्त्रिभिः संस्कृत
भाषामयीयं भावप्रकाशिकाख्या व्याख्या व्यरचि । सुदिना हमद्य
जूनं सज्जातं यदचिरेणैव कालेन व्याकरणालङ्कारादिशास्त्र विषय
व्युत्पत्तिकाङ्क्षिणां संस्कृतविद्यार्थिनामध्यापन नियुक्तानां नवगुरूणां
च सौ व्याख्या प्रतिपदव्याकरणप्रक्रियां प्रतिपादयन्ती प्रायशश्च
प्रतिश्लोकमलङ्कारनिर्णयपुरस्सरं व्यङ्गयार्थादिकं प्रदर्शयन्ती तत्तद्विषयानु
रोधेन च मन्त्रशास्त्रज्योतिश्शास्त्रनीतिशास्त्राद्यनेकशास्त्र विषयान्
परामृशन्ती महान्तमुपकारमातनोतीति । अपरं च प्रतिश्लोकमवता
रिकाप्रदानं, प्रत्यप्रसिद्धपदममरविश्वा द्यने कनिघण्टुप्रमाणप्रदर्शनं,
पुराणेतिहास विशेषाणां यथाप्रदेशमनुसन्धापनमित्यादिभिविशेषैर्व्याख्ये
यमुपशोशुभ्यमाना विद्वद्वतंसानां व्याख्यात्ऋणां बहुमुखी प्रतिभां प्रख्या
पयति । मल्लिनाथादिव्याख्यानच्छायामनुसरन्त्यप्येतदीया व्याख्यासरणि
बहुलत तदावश्यकविषयप्रतिपादनपराल्पेनैव कालेन बालानां व्युत्पत्ति
माधातुमीष्ट इति निश्चप्रचम् ।
 
2
 
"I
 
सौम्य संवत्सर
 
चैत्र शुक्लतृतीयायाम्
 
t
 
अतीव सरलतया चास्या व्याख्यायास्तदुपेतस्यास्य मूलग्रन्थस्य
पाठशालासु कलाशालासु च पाठयविषयतया
भवति ।
निर्णय: करणीयो
 
}
 
तत्त
 
नूनमेतत्सर्वमभिसन्धायैव सव्याख्यमेतद्ग्रन्थ प्रकाशने तत्परा विद्या
 
मन्त्रिसमितिः अत्र विषये वित्तसाह्यमपि प्रतिजानीते स्म ।
 
स्पृहयन्ति च
 
शालीय च्छात्रवर्गा अध्यापकवर्गाश्च यत उभयोरपि कर्म सुसाधं भवे
भृशमेतादृशीभ्यो व्याख्याभ्योऽधुनातनपाठ
दिति शम् ॥
 
इति विज्ञापयति
 
वेलूर सुब्बारावुः ।
आन्ध्र विश्वविद्यालयीय
गीर्वाणभाषाशाखाप्राध्यापकः