This page has been fully proofread once and needs a second look.

ADIThere he saw the PARVA
 
83
 
There he saw the P
andavas and Krishna.

He then enquired of their welfare in

Dhritarashtra's name.
 

 
ततस्ते समनुशाज्ञाता द्रुपदेन महात्मना ।

आदाय द्रौपदीदीं जग्मुर्नगरं नागसाह्वयम् ॥
 

Then, given leave by the high-souled

Drupada, the Pandavas went to the city of

Hastinapura, taking Draupadi.
 

 
पाण्डवानागताञ्छ्रुत्वा नागरास्तु कुतूहलात् ।

मण्डयाञ्चक्रिरे तत्र नगरं नागसाह्वयम् ॥
 

In their delight on hearing that the

Pandavas had come, the citizens decorated

the city of Hastinapura.
 

 
पृष्टास्तु कुशलप्रश्नं सर्वेण नगरेण ते ।

समाविशन्त वेश्मानि धृतराष्ट्रस्य शासनात् ॥
 

Enquired of their welfare by the whole

city, the Pandavas took up their abodes at

the behest of Dhritarashtra.
 

 
विश्रान्तास्ते महात्मानः कञ्चित्कालं सकेशवाः।

आहूता धृतराष्टेट्रेण राज्ञा शान्तनवेन च ॥