This page has not been fully proofread.

ADI PARVA
 
83
 
There he saw the Pandavas and Krishna.
He then enquired of their welfare in
Dhritarashtra's name.
 
ततस्ते समनुशाता द्रुपदेन महात्मना ।
आदाय द्रौपदी जग्मुर्नगरं नागसाह्वयम् ॥
 
Then, given leave by the high-souled
Drupada, the Pandavas went to the city of
Hastinapura, taking Draupadi.
 
पाण्डवानागताञ्छ्रुत्वा नागरास्तु कुतूहलात् ।
मण्डयाञ्चक्रिरे तत्र नगरं नागसावयम् ॥
 
In their delight on hearing that the
Pandavas had come, the citizens decorated
the city of Hastinapura.
 
पृष्टास्तु कुशलप्रश्नं सर्वेण नगरेण ते ।
समाविशन्त वेश्मानि धृतराष्ट्रस्य शासनात् ॥
 
Enquired of their welfare by the whole
city, the Pandavas took up their abodes at
the behest of Dhritarashtra.
 
विश्रान्तास्ते महात्मानः कञ्चित्कालं सकेशवाः।
आहूता धतराष्टेण राज्ञा शान्तनवेन च ॥