This page has been fully proofread once and needs a second look.

82
 
THE MAHABHARATA
 
"Duryodhana,
 
Karna and Sakuni are
 

unrighteous, of vicious mind and (mere)

boys ; do not do what they say."
 

 
धृतराष्ट्रः-

'दिष्ट्या जीवन्ति ते पार्था दिष्ट्या जीवति सा पृथा ।

दिष्ट्या द्रुपदकन्यां च लब्धवन्तो महारथाः ।

त्वमेव गत्वा विदुर तानिहानय मा चिरम् ॥'
 

Dhritarashtra-

Luckily, the Pandavas are alive ; luckily,

Kunti lives; luckily, those warriors have

obtained the daughter of Drupada also.

Vidura, yourself go and bring them;
 

delay not.
 

 
एवमुक्तस्ततः क्षत्ता रथमारुह्य शीघ्रगम् ।

आगात्कतिपयाहोभिः पाञ्चालाम्न्राधर्मवित् ॥
 

So told, Vidura who knew the royal

code, then mounted a swift chariot and in

a few days, came to the Panchala country.
 

 
ददर्श पाण्डवांस्तत्र वासुदेवं च [भारत] ।

वचनाद् धृतराष्ट्रस्य पप्रच्छानामयं तवः ॥