This page has been fully proofread once and needs a second look.

78
 
ततो दर्योधनञ्चापि राधेयश्च [विशांपते ]

धृतराष्ट्रमुपागम्य वचोऽब्रूतामिदं तदा ॥
 

THE MAHABHARATA
 
T
hen, Duryodhana and Karna, approached

Dhritarashtra and said these words:
 

 
'सन्निधौ विदुरस्य त्वां दोषं वक्तुं न शक्नुवः ।

विविक्तमिति वक्ष्यावः किं तवेदं चिकीर्षितम् ॥
 
66
 

We are not able to criticise you in

Vidura's presence ; we speak (now) because

we are alone: what is this you want to do?
 

 
'सपत्नवृद्धिधिं यत्तात मन्यसे वृद्धिमात्मनः ।

अभिष्टौषि च यत्क्षत्तुः समीपे द्विपदां वर ।

तेषां बलविघातो हि कर्तव्यस्तात नित्यशः ' ॥
 

"You consider the prosperity of our rivals

your own ! You, best among men, praise

( the Pandavas) in the presence of Vidura !

Father, destruction of their power it is
 

that should be our constant task."
 

 
धृतराष्ट्र:-

'अहमप्येमेवैतच्चिकीर्षामि यथा युवाम् ।

विवेक्तुं नाहमिच्छामि त्वाकारं विदरं प्रति ॥