This page has not been fully proofread.

78
 
ततो दर्योधनञ्चापि राधेयश्च [विशांपते ]
धृतराष्ट्रमुपागम्य वचोऽब्रूतामिदं तदा ॥
 
THE MAHABHARATA
 
Then, Duryodhana and Karna, approached
Dhritarashtra and said these words:
 
'सन्निधौ विदुरस्य त्वां दोषं वक्तुं न शक्नुवः ।
विविक्तमिति वक्ष्यावः किं तवेदं चिकीर्षितम् ॥
 
66
 
We are not able to criticise you in
Vidura's presence ; we speak (now) because
we are alone: what is this you want to do?
 
'सपत्नवृद्धि यत्तात मन्यसे वृद्धिमात्मनः ।
अभिष्टौषि च यत्क्षत्तुः समीपे द्विपदां वर ।
तेषां बलविघातो हि कर्तव्यस्तात नित्यशः ' ॥
 
"You consider the prosperity of our rivals
your own ! You, best among men, praise
( the Pandavas) in the presence of Vidura !
Father, destruction of their power it is
 
that should be our constant task."
 
धृतराष्ट्र:-
'अहमप्येषमेवैतच्चिकीर्षामि यथा युवाम् ।
विवेक्तुं नाहमिच्छामि त्वाकारं विदरं प्रति ॥