This page has been fully proofread once and needs a second look.

73
 
च्छ्रुत्वा पार्थिवास्सर्वे समीयुस्तत्र [भारत] ।

दुर्योधनपुरोगाश्च सकर्णाः कुरवो [नृप] ।

ब्राह्मणाश्च महाभागा देशेभ्यस्समुपागमन् ॥
 
ADI PARVA
 

Hearing that, all the kings assembled

there, including the Kurus headed by

Duryodhana and accompanied by Karna.

And illustrious Brahmins also came from

many countries.
 

 
ब्राह्मणैरेव सहिताः पाण्डवास्समुपाविशन् ॥
 

The Pandavas sat along with the

Brahmins themselves.
 

 
मञ्चेषु च परार्ध्येषु पौरजानपदा जनाः ।

कृष्णादर्शनसिद्ध्यर्थं सर्वतस्समुपाविशन् ॥
 

And the citizens and country-folk sat

all around in the excellent galleries for

securing a sight of Draupadi.
 

 
मालां च समुपादाय काञ्चनीं समलंकृताम् ।

अवतीर्णा ततो रङ्गं द्रौपदी [भरतर्षभ ] ॥
 

Holding a golden ornamented garland,

Draupadi then came into the amphitheatre.